श्री महाकाल भैरव कवचम् || Sri Mahakal Bhairav ​​Kavacham

0

भगवान कालभैरव की प्रसन्नता, उनकी कृपा प्राप्ति कर सर्वमनोकामना सिद्धि के लिए श्रीविश्वनाथसारोद्धारतन्त्र के उत्तरखण्ड मन्त्रप्रदीपिका श्रीकामेश्वररहस्य में वर्णित इस अति गोपनीय श्रीमहाकालभैरव मन्त्र गर्भ कवच नाम से प्रसिद्ध महाकाल भैरव कवचम् का पाठ करें।

श्रीमहाकाल भैरव कवचम्

श्रीभैरव उवाच ।

अधुना श्रृणु वक्ष्यामि कवचं मन्त्रगर्भकम् ।

महाकालस्य देवस्य महाभय निबर्हणम् ॥

ॐ अस्य श्रीमहाकालभैरवकवचमन्त्रस्य श्रीमहादेव ऋषिः,

जगती छन्दः, श्रीमहाकालभैरवो देवता,

हूं बीजं, ह्रीं शक्तिः, प्रसीद प्रसीद कीलकम् ।

सर्वेष्ट कामना सिध्यर्थे, आत्मनः धर्मार्थकाममोक्षार्थे

श्रीमहाकालभैरवप्रीत्यर्थे कवच पाठे विनियोगः ॥

अथ करन्यासः –

ॐ ह्रां अङ्गुष्ठाभ्यां नमः ।

ॐ ह्रीं तर्जनीभ्यां नमः ।

ॐ ह्रूं मध्यमाभ्यां नमः ।

ॐ ह्रैं अनामिकाभ्यां नमः ।

ॐ ह्रौं कनिष्ठिकाभ्यां नमः ।

ॐ ह्रः करतलकरपृष्ठाभ्यां नमः ॥

अथाङ्गन्यासः –

ॐ ह्रां हृदयाय नमः ।

ॐ ह्रीं शिरसे स्वाहा ।

ॐ ह्रूं शिखायै वषट् ।

ॐ ह्रैं कवचाय हुम् ।

ॐ ह्रौं नेत्रत्रयाय वौषट् ।

ॐ ह्रः अस्त्राय फट् ॥

अथ ध्यानम् १ –

नीलजीमूतसङ्काशं महाभयत्रिलोचनम् ।

नीलकण्ठं खड्गचर्मवराभयधरं भुजैः ॥

पिनाक शूल खट्वाङ्गतोमरात्विभ्रतं विभुम् ।

प्रास पट्टिस हस्तं वै महाकालं स्मराम्यहम् ॥

अथ ध्यानम् २ –

उदिजीमूतसङ्काशं महाकालं त्रिलोचनम् ।

कपालखट्वाङ्गधरं वराभयकरं सदा ॥

शूलतोमरहस्तञ्चाभयदं साधकेष्टदम् ।

प्रास पट्टिस हस्तं वै महाकालं स्मराम्यहम् ॥
श्रीमहाकाल भैरव मन्त्र गर्भ कवचम्

कूर्चयुग्मं शिरः पातु महाकालोममावतु ।

महाकालप्रसीदेतिद्वयं मेव्याल्ललाटकम् ॥ १॥

मायाद्वयं भ्रुवौपातु सदाशिवोममावतु ।

ठद्वयम्मेवतान्नेत्रे नीलकण्ठोवतात्सदा ॥ २॥

सर्वमन्त्रं श्रुतीमेव्यात्कपर्दी सर्वतोवतु ।

तारं मे पातु गण्डौ च त्रिलोचनोवतान्मम ॥ ३॥

मायायुतश्चमे नासां देवोव्यात् त्रिपुरान्तकः ।

लक्ष्मी मुखन्तथौष्टौ मे पायादन्धकनाशकृत् ॥ ४॥

वाग्बीजं मोहनं पायाद् हाटकेश्वरभैरवः ।

हृज्जबीजं कन्धरन्तु पायात्कालान्तकः सदा ॥ ५॥

शक्तिबीजं गलम्पातु देवः कामान्तको मम ।

महाकालभैरवायेत्येतत्स्कन्दौ ममावतु ॥ ६॥

पृष्ठस्थले सदाव्यान्मे भूतनायक भैरवः ।

श्मशानस्थोः पातु नखान्ममाङ्गुलि समन्विताम् ॥ ७॥

स्तनौ दिगम्बरः पातु वक्षः पशुपतिर्मम ।

कुक्षिं पातु महाकालो शूली पृष्ठं ममावतु ॥ ८॥

शिश्नम्मे शङ्करः पातु गुह्यं गुह्येशवल्लभः ।

ज्वलत्पावकमध्यस्थः कटिं पातु सदा मम ॥ ९॥

ऊरूमेव्याद्भस्मशायी जागर्थकश्च जानुनि ।

जङ्घेमेव्यात्कालरुद्रो गुल्फौ जटाधरोवतु ॥ १०॥

पादौमेव्यान्महातेजः शूलखड्गधरोव्ययः ।

पादादि मूर्धपर्यन्तं पातु कालाग्निभैरवः ॥ ११॥

शिरसः पादपर्यन्तं सद्योजातो ममावतु ।

रक्षाहीनं नामहीनं वपुः पातु सदाशिवः ॥ १२॥

पूर्वेवलविकरणो दक्षिणे कालशासनः ।

पश्चिमे पार्वतीनाथोश्चुत्तरेमां मनोन्मनः ॥ १३॥

ऐशान्यामीश्वरः पायादाग्नेयामग्निलोचनः ।

नैरृत्यां शम्भुरव्यान्मां वायव्यां वायुवाहनः ॥ १४॥

ऊर्ध्वं बलप्रमथनः पाताले परमेश्वरः ।

दशदिक्षु सदा पातु महाकालोतिभीषणः ॥ १५॥

रणे राजकुले द्यूते विषमे प्राणसंशये ।

पायात्कालो महारुद्रो देवदेवो महेश्वरः ॥ १६॥

प्रभाते पातुमां ब्रह्मा मध्याह्ने भैरवोवतु ।

सायं सर्वेश्वरः पातु निशायां नित्यचेतनः ॥ १७॥

अर्धरात्रे महादेवो निशान्तेसु महोदयः ।

सर्वदा सर्वथा पातु महाकालः महाप्रभुः ॥ १८॥

इतीदं कवचं दिव्यं त्रिषु लोकेषु दुर्लभम् ।

पुण्यं पुण्यप्रदं दिव्यं महाकालाधिदैवतम् ॥ १९॥

सर्वमन्त्रमयं गुह्यं सर्वतन्त्रेषु गोपितम् ।

सर्वसारमयं देवि सर्वकामफलप्रदम् ॥ २०॥

य इमं पठेन्मन्त्री कवचं वाचयेत्तथा ।

तस्य हस्ते महादेवि त्र्यम्बकस्याष्टसिद्धयः ॥ २१॥

रणे धृत्वाचरेद्युद्धं हत्वाशत्रुञ्जयं लभेत् ।

धनं हृत्वा जयं देवि सप्राप्स्यति सुखी पुनः ॥ २२॥

महाभये महारोगे महामारी भये तथा ।

दुर्भिक्षे शत्रु सङ्घाते पठेत्कवचमादरात् ॥ २३॥

सर्वं तत्प्रशमयाति महाकालप्रसादतः ।

पुत्रार्थी लभते पुत्रात्विद्या माप्नोति साधकः ॥ २४॥

धनम्पुत्रांसुखंलक्ष्मीमारोग्यं सर्वसम्पदः ।

प्राप्नोति साधकः सद्योदेवि सत्यं न संशयः ॥ २५॥

इतीदं कवचं दिव्यं महाकालस्य सर्वदा ।

गोप्यं सिद्धिप्रदं गुह्यं गोपनीय स्वयोनिवत् ॥ २६॥

अशान्ताय च क्रूराय शठाया दीक्षिताय च ।

निःश्रद्धायापि धूर्ताय न दातव्यं कदाचन ॥ २७॥

नदद्यात्परशिष्येभ्योः पुत्रेभ्योपि विशेषतः ।

रहस्यं मम सर्वस्वं गोप्यं गुप्ततरं कलौ ॥ २८॥

स्कन्दस्यापि मयानोक्तं तवोक्तं भावनावशात् ।

दुर्जनाद्रक्षणीय च पठनीय महर्निशम् ॥ २९॥

श्रोतव्यं साधकमुखाद्रक्षणीयं स्वपुत्रवत् ।

इत्येष पटलो दिव्यो वर्णितोखिलसिद्धिकृत् ॥ ३०॥

पालनीयः प्रयत्नेन रक्षितव्यः सदाशिवे ।

संसारार्णव मग्नानामुपायः परमः स्मृतः ॥ ३१॥

भक्तिहीना अपुत्राय न दातव्यं कदाचन ।

इति श्रीविश्वनाथसारोद्धारेतन्त्रे उत्तरखण्डे मन्त्रप्रदीपिकायां

श्रीकामेश्वररहस्ये षडाम्नायनिर्णये श्रीमहाकालपङ्चाङ्गे

श्रीमहाकालभैरव मन्त्रगर्भकवचं समाप्तम् ॥

Leave a Reply

Your email address will not be published. Required fields are marked *