श्री राम मंगलाशसनम् (प्रपत्ति ऽ मंगलम्) | SRI RAMA MANGALASASANAM (PRAPATTI & MANGALAM)

0

मंगलं कौसलेंद्राय महनीय गुणात्मने ।
चक्रवर्ति तनूजाय सार्वभौमाय मंगलम् ॥ 1 ॥

वेदवेदांत वेद्याय मेघश्यामल मूर्तये ।
पुंसां मोहन रूपाय पुण्यश्लोकाय मंगलम् ॥ 2 ॥

विश्वामित्रांतरंगाय मिथिला नगरी पते ।
भाग्यानां परिपाकाय भव्यरूपाय मंगलम् ॥ 3 ॥

पितृभक्ताय सततं भातृभिः सह सीतया ।
नंदिताखिल लोकाय रामभद्राय मंगलम् ॥ 4 ॥

त्यक्त साकेत वासाय चित्रकूट विहारिणे ।
सेव्याय सर्वयमिनां धीरोदात्ताय मंगलम् ॥ 5 ॥

सौमित्रिणाच जानक्याचाप बाणासि धारिणे ।
संसेव्याय सदा भक्त्या स्वामिने मम मंगलम् ॥ 6 ॥

दंडकारण्य वासाय खरदूषण शत्रवे ।
गृध्रराजाय भक्ताय मुक्ति दायास्तु मंगलम् ॥ 7 ॥

सादरं शबरी दत्त फलमूल भिलाषिणे ।
सौलभ्य परिपूर्णाय सत्योद्रिक्ताय मंगलम् ॥ 8 ॥

हनुंत्समवेताय हरीशाभीष्ट दायिने ।
वालि प्रमधनायास्तु महाधीराय मंगलम् ॥ 9 ॥

श्रीमते रघुवीराय सेतूल्लंघित सिंधवे ।
जितराक्षस राजाय रणधीराय मंगलम् ॥ 10 ॥

विभीषणकृते प्रीत्या लंकाभीष्ट प्रदायिने ।
सर्वलोक शरण्याय श्रीराघवाय मंगलम् ॥ 11 ॥

आगत्यनगरीं दिव्यामभिषिक्ताय सीतया ।
राजाधिराजराजाय रामभद्राय मंगलम् ॥ 12 ॥

भ्रह्मादि देवसेव्याय भ्रह्मण्याय महात्मने ।
जानकी प्राणनाथाय रघुनाथाय मंगलम् ॥ 13 ॥

श्रीसौम्य जामातृमुनेः कृपयास्मानु पेयुषे ।
महते मम नाथाय रघुनाथाय मंगलम् ॥ 14 ॥

मंगलाशासन परैर्मदाचार्य पुरोगमैः ।
सर्वैश्च पूर्वैराचार्र्यैः सत्कृतायास्तु मंगलम् ॥ 15 ॥

रम्यजा मातृ मुनिना मंगलाशासनं कृतम् ।
त्रैलोक्याधिपतिः श्रीमान् करोतु मंगलं सदा ॥

|| Sri Rama Mangalasasanam (Prapatti & Mangalam) ||

maṅgaḻaṃ kausalēndrāya mahanīya guṇātmanē ।
chakravarti tanūjāya sārvabhaumāya maṅgaḻam ॥ 1 ॥

vēdavēdānta vēdyāya mēghaśyāmala mūrtayē ।
puṃsāṃ mōhana rūpāya puṇyaślōkāya maṅgaḻam ॥ 2 ॥

viśvāmitrāntaraṅgāya mithilā nagarī patē ।
bhāgyānāṃ paripākāya bhavyarūpāya maṅgaḻam ॥ 3 ॥

pitṛbhaktāya satataṃ bhātṛbhiḥ saha sītayā ।
nanditākhila lōkāya rāmabhadrāya maṅgaḻam ॥ 4 ॥

tyakta sākēta vāsāya chitrakūṭa vihāriṇē ।
sēvyāya sarvayamināṃ dhīrōdāttāya maṅgaḻam ॥ 5 ॥

saumitriṇācha jānakyāchāpa bāṇāsi dhāriṇē ।
saṃsēvyāya sadā bhaktyā svāminē mama maṅgaḻam ॥ 6 ॥

daṇḍakāraṇya vāsāya kharadūṣaṇa śatravē ।
gṛdhrarājāya bhaktāya mukti dāyāstu maṅgaḻam ॥ 7 ॥

sādaraṃ śabarī datta phalamūla bhilāṣiṇē ।
saulabhya paripūrṇāya satyōdriktāya maṅgaḻam ॥ 8 ॥

hanuntsamavētāya harīśābhīṣṭa dāyinē ।
vāli pramadhanāyāstu mahādhīrāya maṅgaḻam ॥ 9 ॥

śrīmatē raghuvīrāya sētūllaṅghita sindhavē ।
jitarākṣasa rājāya raṇadhīrāya maṅgaḻam ॥ 10 ॥

vibhīṣaṇakṛtē prītyā laṅkābhīṣṭa pradāyinē ।
sarvalōka śaraṇyāya śrīrāghavāya maṅgaḻam ॥ 11 ॥

āgatyanagarīṃ divyāmabhiṣiktāya sītayā ।
rājādhirājarājāya rāmabhadrāya maṅgaḻam ॥ 12 ॥

brahmādi dēvasēvyāya brahmaṇyāya mahātmanē ।
jānakī prāṇanāthāya raghunāthāya maṅgaḻam ॥ 13 ॥

śrīsaumya jāmātṛmunēḥ kṛpayāsmānu pēyuṣē ।
mahatē mama nāthāya raghunāthāya maṅgaḻam ॥ 14 ॥

maṅgaḻāśāsana parairmadāchārya purōgamaiḥ ।
sarvaiścha pūrvairāchārryaiḥ satkṛtāyāstu maṅgaḻam ॥ 15 ॥

ramyajā mātṛ muninā maṅgaḻāśāsanaṃ kṛtam ।
trailōkyādhipatiḥ śrīmān karōtu maṅgaḻaṃ sadā ॥

Leave a Reply

Your email address will not be published. Required fields are marked *