श्री सदाशिव शाकिनी कवचम् | Sri Sadashiv Shakini Kavacham

0

श्रीरुद्रयामल उत्तरतन्त्र महातन्त्रद्दीपन सिद्धमन्त्रप्रकरण षट्चक्रप्रकाश सप्ततितम(७०)पटल में भैरवभैरवी संवाद के रूप में वर्णित इस सदाशिव शाकिनी कवचम् अतिगुह्य व सर्वसिद्धि और सर्वमनोरथ को पूर्ण करने वाला है ।

सदाशिव शाकिनी कवचम्

सदाशिव शाकिनी कवचम्

अथ सप्ततितमः पटलः

श्रीआनन्दभैरव उवाच

कथितं शाकिनीसारं सदाशिवफलोदयम् ।

श्रुतं परमकल्याणं भेदभाषाक्रमोदयम् ॥ ७०-१॥

इदानीं श्रोतुमिच्छामि कवचं सारदुर्लभम् ।

यस्य विज्ञानमात्रेण भवेत् साक्षात् सदाशिवः ॥ ७०-२॥

वद कान्ते शब्दमयि यदि स्नेहोऽस्ति मां प्रति ।

आनन्दभैरवं नत्वा सोवाचानन्दभैरवी ॥ ७०-३॥

श्रीआनन्दभैरवी उवाच

गुरोः परमकल्याणं कवचं कथये तव ।

सदाशिवस्य शाकिन्या भैरवानन्दविग्रह ॥ ७०-४॥

श्रृणुष्व कामदं नामाद्भुतं कवचमङ्गलम् ।

त्रैलोक्यसारभूतं च सर्वज्ञानविवर्धनम् ॥ ७०-५॥

सर्वमन्त्रौघनिकरं ज्ञानमात्रेण सिद्ध्यति ।

सर्वगूढप्रियानन्दं सामरस्यं कुलान्तरम् ॥ ७०-६॥

प्रचण्डचण्डिकातुल्यं सर्वनिर्णयसाक्षिणम् ।

सर्वबुद्धिकरानन्दं कुलयोगिमनोगतम् ॥ ७०-७॥

रामसेव्यं शिवं शम्भुसेवितं विषनाशनम् ।

अप्रकाश्यं महायोगं धनारोग्यविवर्धनम् ॥ ७०-८॥

सर्वसौभाग्यजननं सर्वानन्दकरं परम् ।

सर्वतन्त्रदुर्लभं यत् कथितं रुद्रयामले ॥ ७०-९॥

विनियोगकथनं

अस्य श्रीशाकिनीसदाशिवकामनानाममहाकवचस्य

सदाशिवऋषिर्गायत्रीच्छन्दः शाकिनी देवता

सकलहरीं जीवबीजं मायास्त्रशक्तिः कामस्वाहा कीलकं वज्रं

दंष्ट्राघोरघर्घरामहोग्राशाकिनीशक्तिः सदाशिवमहामन्त्रसिद्धये

विनियोगः ।

ॐ प्रभावा सदा पातु महाकाशाधिशाकिनी ।

त्रिगुणा चण्डिका पातु क्रोधदंष्ट्रा करालिनी ॥ ७०-१०॥

अनन्ताऽनन्तमहिमा महास्त्रदलपङ्कजम् ।

पूर्वाह्णं पातु सततं गायत्री सविता मम ॥ ७०-११॥

आकाशवाहिनी देवी शिरोमङ्गलमद्भुतम् ।

सर्वदा पातु मे गुह्यं लिङ्गं चक्रं सुधामयम् ॥ ७०-१२॥

महामण्डलमध्यस्था पातु मे भालमण्डलम् ।

सहस्रशतकोटीन्दुयोगिनीगणमण्डलम् ॥ ७०-१३॥

महाचक्रेश्वरी पातु महाचक्रेश्वरो मम ।

मुखाब्जं चण्डिका देवी दन्तावलिमनन्तकः ॥ ७०-१४॥

जिह्वाग्रं तालुमूलस्था तालुमूलं मनोजवः ।

तीक्ष्णदंष्ट्रा दन्तमध्यं कण्ठाग्रं चिबुकं शिवः ॥ ७०-१५॥

सदा पातु षोडशारं शाकिनी श्रीसदाशिवः ।

कण्ठमध्यस्थितं पातु महामोहविनाशिनी ॥ ७०-१६॥

प्रेतराजः सदा पातु महादेवी स्वपङ्कजम् ।

विद्यादेवी महाशक्तिः कूटस्थानं सदाशिवः ॥ ७०-१७॥

महाकाशावलघ्नी मे धूम्रां भोजञ्च धूर्जटी ।

कौमुदी पटलाङ्गी मे वर्णषोडशसंज्ञकम् ॥ ७०-१८॥

अकारादिकान्तवर्णान् श्रीदेवी परिपातु मे ।

हेमचित्ररथस्था मे चित्रिणी पातु मे मधु ॥ ७०-१९॥

अपर्णा या विशुद्धं मे षोडशी षोडशाक्ष्यकम् ।

पञ्चदुर्गा सहदेवः प्रत्येकं पातु मे दलम् ॥ ७०-२०॥

दीपमासहल्कीं मे प्रवरा पातु मे बला ।

व्यापिनी चानवच्छिन्ना पातु मे दलमण्डलम् ॥ ७०-२१॥

अकालतारिणी दुर्गा शुक्रं चक्रं सदावतु ।

शाकिनीशो महामाया परिवारान्विताऽवतु ॥ ७०-२२॥

पञ्चरश्मिनीलकण्ठो मधुपूरं स्वपीठकम् ।

सदा पातु कण्ठपङ्केरुहाश्रयस्वरानपि ॥ ७०-२३॥

कण्ठस्वर्गः सदा पातु कन्दर्पेशो मनोगतिः ।

शाकिनी शाकविभवा शाकेशी शाकसम्भवा ॥ ७०-२४॥

शाकम्भरीश्वरा पातु सुमना दलषोडशम् ।

सदाशिवः सदा पातु परिवारगणैः सह ॥ ७०-२५॥

हृदयं शाकिनी देवी शिरःस्थानं सदावतु ।

काकिनीसहितं पातु द्वादशारं कुलेश्वरी ॥ ७०-२६॥

दलद्वादशकं पातु कामनाथः सदाशिवः ।

अभेदरूपिणी पातु कादिठान्ताक्षरं मम ॥ ७०-२७॥

वाणी मे हृदयग्रन्थिर्देशं तु कपिलेश्वरः ।

पायान्मेघं च सूर्यास्या विमाया हृत्सु कर्णिकाम् ॥ ७०-२८॥

तालहस्ता महावाणी पातु मे हृदयान्तरम् ।

शोषिणी मोहिनी वह्निः पातु मे हृदयाम्बुजम् ॥ ७०-२९॥

पिलापिप्पलादेशो रतिर्मे हृदयेप्सितम् ।

योगिनीकुलदन्तश्च पातु मे हृत्स्वरानपि ॥ ७०-३०॥

केकरेशो गूढसंज्ञा वज्रधारी हृदम्बुजम् ।

एकलिङ्गी सदा पातु हृदयान्तः शिवं मम ॥ ७०-३१॥

तदधो मण्डलं पातु भेदाभेदविवर्जिता ।

अकाललक्षणः पातु पाशिनी नाभिमण्डलम् ॥ ७०-३२॥

कालकूटस्वरूपो मे नाभिपद्मं प्रपातु मे ।

चन्द्रचूडा विधुमुखी शाकिनी मे दशाम्बुजम् ॥ ७०-३३॥

त्रिवृत्ताकारमुद्रा मे पातु रुद्रश्च लाकिनीम् ।

त्रिखण्डारोहणः पातु डादिफान्ताक्षरानपि ॥ ७०-३४॥

कालिका कपिला कृष्णा घनावाला कपालिनी ।

ललिता तारिणी सर्वां महामाया दशच्छदम् ॥ ७०-३५॥

परिपातु कामदुर्गा लाकिनी पातु मे सदा ।

सदाशिवः पातु नित्यं मणिपूरं कुलस्थलम् ॥ ७०-३६॥

जाड्यनाशकरी दुर्गा मुण्डमालाविभूषिता ।

मां पातु सप्तरोधात्मा केशवेशी महापदम् ॥ ७०-३७॥

अभया चण्डिका कृष्णा कालिका कुलपण्डिता ।

वज्रवर्णा धारणाख्या धरा धात्री क्षमा रमा ॥ ७०-३८॥

वासुकी वसुधा वाच्या सर्वाणी सर्वमङ्गला ।

पार्वती सर्वशक्तिस्था पार्वणे परिपातु माम् ॥ ७०-३९॥

रणे राजकुले द्यूते वादे मानापमानके ।

गेहेऽरण्ये प्रान्तरे च जले चानलमध्यके ॥ ७०-४०॥

सर्वाणी सर्वदा पातु महातन्त्रार्थभूषिता ।

विजया पद्मिनी जाया जानकी कमलावती ॥ ७०-४१॥

एताः पान्तु दिग्विदिक्षु महापातकनाशनाः ।

अन्तरं पातु लिङ्गस्था लिङ्गमूलाम्बुजं मम ॥ ७०-४२॥

कर्णिकां पातु सततं काञ्चीपीठस्थिता शिवा ।

अतिवेगान्विता पातु वह्निमण्डलमेव मे ॥ ७०-४३॥

राक्षसीशा सदा पातु जम्बुद्वीपनिवासिनी ।

जाह्नवी भास्करा मौना मलयस्था मलाङ्गजा ॥ ७०-४४॥

मतितप्ता पापहन्त्री परिपातु विभाकरी ।

लयस्थानं सदा पातु कुञ्जरेश्वरसंस्थिता ॥ ७०-४५॥

विंशत्यर्णमहाविद्या लम्बमाना कुलस्थली ।

मन्दिरे पातु मां नित्यं वित्तसंहारकारिणी ॥ ७०-४६॥

अनन्तशयना पातु वटमूलनिवासिनी ।

प्रलये मां काली पातु वटपत्रनिवासिनी ॥ ७०-४७॥

केवलाख्या सदा पातु महाकूर्चस्वरूपिणी ।

आयुरारोग्यदात्री मे धनं राज्यं सदावतु ॥ ७०-४८॥

कामरूपं गृहं पीठं परिपातु महाबला ।

बलाका घोरदंष्ट्रा मे उदरं पातु सर्वदा ॥ ७०-४९॥

सर्वरोगहरा पातु मुण्डमालाविभूषिता ।

आनन्दो नन्दनाथो मे हृदूर्ध्वाब्जं सदाऽवतु ॥ ७०-५०॥

षट्पद्मं सर्वदा पातु नानारूपविहारिणी ।

अकलङ्का निराधारा नित्यपुष्टा निरिन्द्रिया ॥ ७०-५१॥

षोडशोर्ध्वं महापद्मं द्विदलं पातु सर्वदा ।

दिग्विदिक्षु सदा पातु शाकिन्याद्यष्टशक्तयः ॥ ७०-५२॥

अतिगुप्तस्थलं पातु पापनाशकरी परा ।

क्षालनाख्या लिङ्गगुह्ये पातु मे पावनं प्रभा ॥ ७०-५३॥

विप्रचित्ता कोटराक्षी लिपिभूता सरस्वती ।

चतुर्दलं सदा पातु विभूतिः कामया सह ॥ ७०-५४॥

पान्तु विद्याः सदैताश्च रिपुपक्षविनाशनाः ।

कटिदेशं सदा पातु चामुण्डा शूलधारिणी ॥ ७०-५५॥

त्रिनेत्रा सर्वदा पातु भूर्भुवःस्वःस्वरूपिणी ।

वसन्तादिकलाः पान्तु पामरोग्रप्रतापिनी ॥ ७०-५६॥

षड्भुजा सर्वदा पातु वेदहस्ता प्रपातु माम् ।

अतिविद्या सर्वविद्या चण्डविद्या प्रपातु माम् ॥ ७०-५७॥

वारुणी मदिरा पातु सर्वाङ्गं शाकिनी मम ।

गृहोदरी सदा पातु सर्वाङ्गं वज्रधारिणी ॥ ७०-५८॥

उल्कामुखी सदा पातु भृगुवंशसमुद्भवा ।

अकालतारिणी दुर्गा ललिता धर्मधारिणी ॥ ७०-५९॥

विंशत्यर्णा महाविद्या सर्वत्र सर्वदाऽवतु ।

हसकलहरीं विद्या परिपातु सदाशिवा ॥ ७०-६०॥

सहस्रवदना वाणी परिपातु जलोदरी ।

जलरूपा सदा पातु महोज्ज्वलकलेवरा ॥ ७०-६१॥

षोडशी सकलहरीं सर्वाणी पातु पार्वती ।

महामत्ता सदा पातु कामनाथप्रपूरका ॥ ७०-६२॥

वामदेवी सदा पातु सर्वाङ्गे देहदेवता ।

कामपीठस्थिता दुर्गा परिवारगणावृता ॥ ७०-६३॥

सदाशिवः सदा पातु सामवेदस्वरूपगा ।

श्मशानवासिनी देवी महाकालसमन्विता ॥ ७०-६४॥

आर्या देवी सदा पातु माता पातु महाकला ।

सर्वत्र कपिला पातु महाभगवतीश्वरी ॥ ७०-६५॥

फलश्रुतिकथनं

इति ते कथितं नाथ महाविद्याफलप्रदम् ।

कवचं दुर्लभं लोके तव स्नेहात् प्रकाशितम् ॥ ७०-६६॥

अतिगुह्यतरं ज्ञानं कवचं सर्वसिद्धिदम् ।

अमलोदारचित्तः सन् पूजयित्वा सदाशिवम् ॥ ७०-६७॥

तथा श्रीशाकिनीदेव्याः पूजनं सुमहत्फलम् ।

राज्यदं धनदं वाञ्छासिद्धिदं धर्मसिद्धिदम् ॥ ७०-६८॥

वाचां सिद्धिं करे प्राप्य अष्टसिद्धिः करे भवेत् ।

काकिनीदर्शनं प्राप्य शाकिनीदर्शनं भवेत् ॥ ७०-६९॥

मन्त्रसिद्धिं तन्त्रसिद्धिं क्रियासिद्धिं लभेद् ध्रुवम् ।

आकाशगामिनी सिद्धिः करे तस्य विराजते ॥ ७०-७०॥

पुरुषो दक्षिणे बाहौ योषिद्वामभुजे तथा ।

धृत्वा कवचराजं तु राजत्वं लभते ध्रुवम् ॥ ७०-७१॥

महापातककोटीश्च हत्वा राजत्वमालभेत् ।

वने वृक्षतलेऽश्वत्थमूले स्थित्वा पठेद् यदि ॥ ७०-७२॥

त्रिसन्ध्यं दशधा जप्त्वा शतधा वा सहस्रधा ।

स भवेत् कल्पवृक्षेशो भूमीशो नात्र संशयः ॥ ७०-७३॥

कोटिवर्षसहस्राणि चिरजीवी स योगिराट् ।

महासिद्धो भवेद् धीमान् महापातकनाशकृत् ॥ ७०-७४॥

मासार्धेन भवेद् योग्यो विप्रो गुणसमन्वितः ।

वर्षैकेण क्षत्रियश्च वैश्यो वर्षचतुष्टये ॥ ७०-७५॥

शूद्रो द्वादशवर्षेण योगी भवति पाठतः ।

एवं महाफलं नित्यं कवचं यः पठेत् सुधीः ॥ ७०-७६॥

भोगमोक्षौ करे तस्य किमन्यैर्बहुभाषितैः ॥ ७०-७७॥

इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने सिद्धमन्त्रप्रकरणे

षट्चक्रप्रकाशे भैरवभैरवीसंवादे सदाशिवशाकिनीकवचफलादेशो

नाम सप्ततितमः पटलः ॥ ७०॥

Leave a Reply

Your email address will not be published. Required fields are marked *