श्री वराह पञ्चकम् – Sri Varaha Panchakam

0

प्रह्लाद-ह्लादहेतुं सकल-गुणगणं सच्चिदानन्दमात्रं,सौह्यासह्योग्रमूर्तिं सदभयमरिशङ्खौ रमां बिभ्रतं च।

अंहस्संहारदक्षं विधि-भव-विहगेन्द्रे-न्द्रादि-वन्द्यं,

रक्षो-वक्षोविदारोल्लस-दमलदृशं नौमि लक्ष्मीनृसिंहम्॥१॥

वामाङ्कस्थ-धराकराञ्जलिपुट-प्रेमाति-हृष्टान्तरं,

सीमातीतगुणं फणीन्द्रफणगं श्रीमान्य-पादांबुजम्।

कामाद्याकरचक्र-शङ्खसुवरोद्धामाभयोद्यत्करं,

सामादीड्य-वराहरूपममलं हे मानसेमं स्मर॥२॥

कोलाय लसदाकल्प-जालाय वनमालिने।

नीलाय निजभक्तौघ-पालाय हरये नमः॥३॥

धात्रीं शुभगुणपात्रीमादाय अशेषविबुध-मोदय।

शेषेतमिमदोषे धातुं हातुं च शंकिनं शंके॥४॥

नमोऽस्तु हरये युक्ति गिरये निर्जितारये।

समस्त-गुरवे कल्पतरवे परवेदिनाम्॥५॥

॥इति श्रीवादिराजयति-कृतं वराहपञ्चकं संपूर्णम्॥

Leave a Reply

Your email address will not be published. Required fields are marked *