श्री वेंकटेश्वर सुप्रभातम लिरिक्स हिन्दी (संस्कृत) | Sri Venkateshwara Suprabhatam Lyrics in Hindi (Sanskrit)

1

इससे पहले कि हम श्री वेंकटेश्वर सुप्रभातम लिरिक्स का अर्थ समझें, आइए हम वेंकटेश और श्रीनिवास के नाम का अर्थ समझें।

वेंकटेश = वें + कट + ईश – यहाँ, वें = हमारा अहंकार (अभिमान), कट = काटनेवाला, ईश = ईश्वर (भगवान)। भगवान वेंकटेश, का अर्थ है कि वह कोई है जो हमारे अभिमान और अहंकार को काट देता है।

श्रीनिवास = श्री + नि + वास – यहाँ, श्री = महा लक्ष्मी देवी, नि = रहना, वास = वास करनेवाला। भगवान श्रीनिवास का अर्थ है, वह कोई है जो देवी महा लक्ष्मी देवी में निवास करता है।

श्री वेंकटेश्वर सुप्रभातम लिरिक्स हिन्दी (संस्कृत) | Sri Venkateshwara Suprabhatam Lyrics in Hindi (Sanskrit)

कौसल्या सुप्रजा राम पूर्वासन्ध्या प्रवर्तते | उत्तिष्ठ नरशार्दूल कर्तव्यं दैवमाह्निकम् ‖ 1 ‖

उत्तिष्ठोत्तिष्ठ गोविन्द उत्तिष्ठ गरुडध्वज | उत्तिष्ठ कमलाकान्त त्रैलोक्यं मङ्गलं कुरु ‖ 2 ‖

मातस्समस्त जगतां मधुकैटभारेः वक्षोविहारिणि मनोहर दिव्यमूर्ते | श्रीस्वामिनि श्रितजनप्रिय दानशीले श्री वेङ्कटेश दयिते तव सुप्रभातम् ‖ 3 ‖

तव सुप्रभातमरविन्द लोचने भवतु प्रसन्नमुख चन्द्रमण्डले | विधि शङ्करेन्द्र वनिताभिरर्चिते वृश शैलनाथ दयिते दयानिधे ‖ 4 ‖

अत्र्यादि सप्त ऋषयस्समुपास्य सन्ध्यां आकाश सिन्धु कमलानि मनोहराणि | आदाय पादयुग मर्चयितुं प्रपन्नाः शेषाद्रि शेखर विभो तव सुप्रभातम् ‖ 5 ‖

पञ्चाननाब्ज भव षण्मुख वासवाद्याः त्रैविक्रमादि चरितं विबुधाः स्तुवन्ति | भाषापतिः पठति वासर शुद्धि मारात् शेषाद्रि शेखर विभो तव सुप्रभातम् ‖ 6 ‖

ईशत्-प्रफुल्ल सरसीरुह नारिकेल पूगद्रुमादि सुमनोहर पालिकानाम् | आवाति मन्दमनिलः सहदिव्य गन्धैः शेषाद्रि शेखर विभो तव सुप्रभातम् ‖ 7 ‖

उन्मील्यनेत्र युगमुत्तम पञ्जरस्थाः पात्रावसिष्ट कदली फल पायसानि | भुक्त्वाः सलील मथकेलि शुकाः पठन्ति शेषाद्रि शेखर विभो तव सुप्रभातम् ‖ 8 ‖

तन्त्री प्रकर्ष मधुर स्वनया विपञ्च्या गायत्यनन्त चरितं तव नारदोऽपि | भाषा समग्र मसत्-कृतचारु रम्यं शेषाद्रि शेखर विभो तव सुप्रभातम् ‖ 9 ‖

भृङ्गावली च मकरन्द रसानु विद्ध झुङ्कारगीत निनदैः सहसेवनाय | निर्यात्युपान्त सरसी कमलोदरेभ्यः शेषाद्रि शेखर विभो तव सुप्रभातम् ‖ 10 ‖

योषागणेन वरदध्नि विमथ्यमाने घ्षालयेषु दधिमन्थन तीव्रघ्षाः | रोषात्कलिं विदधते ककुभश्च कुम्भाः शेषाद्रि शेखर विभो तव सुप्रभातम् ‖ 11 ‖

पद्मेशमित्र शतपत्र गतालिवर्गाः हर्तुं श्रियं कुवलयस्य निजाङ्गलक्ष्म्याः | भेरी निनादमिव भिभ्रति तीव्रनादम् शेषाद्रि शेखर विभो तव सुप्रभातम् ‖ 12 ‖

श्रीमन्नभीष्ट वरदाखिल लोक बन्धो श्री श्रीनिवास जगदेक दयैक सिन्धो | श्री देवता गृह भुजान्तर दिव्यमूर्ते श्री वेङ्कटाचलपते तव सुप्रभातम् ‖ 13 ‖

श्री स्वामि पुष्करिणिकाप्लव निर्मलाङ्गाः श्रेयार्थिनो हरविरिञ्चि सनन्दनाद्याः | द्वारे वसन्ति वरनेत्र हतोत्त माङ्गाः श्री वेङ्कटाचलपते तव सुप्रभातम् ‖ 14 ‖

श्री शेषशैल गरुडाचल वेङ्कटाद्रि नारायणाद्रि वृषभाद्रि वृषाद्रि मुख्याम् | आख्यां त्वदीय वसते रनिशं वदन्ति श्री वेङ्कटाचलपते तव सुप्रभातम् ‖ 15 ‖

सेवापराः शिव सुरेश कृशानुधर्म रक्षोम्बुनाथ पवमान धनाधि नाथाः | बद्धाञ्जलि प्रविलसन्निज शीर्षदेशाः श्री वेङ्कटाचलपते तव सुप्रभातम् ‖ 16 ‖

धाटीषु ते विहगराज मृगाधिराज नागाधिराज गजराज हयाधिराजाः | स्वस्वाधिकार महिमाधिक मर्थयन्ते श्री वेङ्कटाचलपते तव सुप्रभातम् ‖ 17 ‖

सूर्येन्दु भौम बुधवाक्पति काव्यशौरि स्वर्भानुकेतु दिविशत्-परिशत्-प्रधानाः | त्वद्दासदास चरमावधि दासदासाः श्री वेङ्कटाचलपते तव सुप्रभातम् ‖ 18 ‖

तत्-पादधूलि भरित स्फुरितोत्तमाङ्गाः स्वर्गापवर्ग निरपेक्ष निजान्तरङ्गाः | कल्पागमा कलनयाऽऽकुलतां लभन्ते श्री वेङ्कटाचलपते तव सुप्रभातम् ‖ 19 ‖

त्वद्गोपुराग्र शिखराणि निरीक्षमाणाः स्वर्गापवर्ग पदवीं परमां श्रयन्तः | मर्त्या मनुष्य भुवने मतिमाश्रयन्ते श्री वेङ्कटाचलपते तव सुप्रभातम् ‖ 20 ‖

श्री भूमिनायक दयादि गुणामृताब्दे देवादिदेव जगदेक शरण्यमूर्ते | श्रीमन्ननन्त गरुडादिभि रर्चिताङ्घे श्री वेङ्कटाचलपते तव सुप्रभातम् ‖ 21 ‖

श्री पद्मनाभ पुरुषोत्तम वासुदेव वैकुण्ठ माधव जनार्धन चक्रपाणे | श्री वत्स चिह्न शरणागत पारिजात श्री वेङ्कटाचलपते तव सुप्रभातम् ‖ 22 ‖

कन्दर्प दर्प हर सुन्दर दिव्य मूर्ते कान्ता कुचाम्बुरुह कुट्मल लोलदृष्टे | कल्याण निर्मल गुणाकर दिव्यकीर्ते श्री वेङ्कटाचलपते तव सुप्रभातम् ‖ 23 ‖

मीनाकृते कमठकोल नृसिंह वर्णिन् स्वामिन् परश्वथ तपोधन रामचन्द्र | शेषांशराम यदुनन्दन कल्किरूप श्री वेङ्कटाचलपते तव सुप्रभातम् ‖ 24 ‖

एलालवङ्ग घ्नसार सुगन्धि तीर्थं दिव्यं वियत्सरितु हेमघ्टेषु पूर्णं | धृत्वाद्य वैदिक शिखामणयः प्रहृष्टाः तिष्ठन्ति वेङ्कटपते तव सुप्रभातम् ‖ 25 ‖

भास्वानुदेति विकचानि सरोरुहाणि सम्पूरयन्ति निनदैः ककुभो विहङ्गाः | श्रीवैष्णवाः सतत मर्थित मङ्गलास्ते धामाश्रयन्ति तव वेङ्कट सुप्रभातम् ‖ 26 ‖

ब्रह्मादया स्सुरवरा स्समहर्षयस्ते सन्तस्सनन्दन मुखास्त्वथ योगिवर्याः | धामान्तिके तव हि मङ्गल वस्तु हस्ताः श्री वेङ्कटाचलपते तव सुप्रभातम् ‖ 27 ‖

लक्श्मीनिवास निरवद्य गुणैक सिन्धो संसारसागर समुत्तरणैक सेतो | वेदान्त वेद्य निजवैभव भक्त भोग्य श्री वेङ्कटाचलपते तव सुप्रभातम् ‖ 28 ‖

इत्थं वृषाचलपतेरिह सुप्रभातं ये मानवाः प्रतिदिनं पठितुं प्रवृत्ताः | तेषां प्रभात समये स्मृतिरङ्गभाजां प्रज्ञां परार्थ सुलभां परमां प्रसूते ‖ 29 ‖

|| इति श्री वेङ्कटेश्वर सुप्रभातम् सम्पूर्णं ||

ಶ್ರೀ ವೆಂಕಟೇಶ್ವರ ಸುಪ್ರಭಾತಂ (ಸಾಹಿತ್ಯ / ಲಿರಿಕ್ಸ್) | Sri Venkateshwara Suprabhatam (lyrics) in Kannada

Sri Venkateshwara (Venkateswara) Suprabhatam (lyrics)

Before we get to the meaning of Sri Venkateshwara Subrabhatham (Lyrics), let us understand the meaning of the names of Venkatesha and Srinivasa.

Venkatesha = Ven + Kata + Esha – Here, Ven = our egos (pride), Kata = Cutter, Esha = God. Lord Venkatesha, the Lord, means he is someone who cuts off our pride and egos.

Srinivasa = Sri + Ni + Vasa – Here, Sri = Maha Lakshmi Devi, Ni = Staying, Vasa = One who lives. Lord Srinivasa means, he is someone who resides in Goddess Maha Lakshmi Devi.

|| atha śrī veṅkaṭēśvara suprabhātaṁ prārambhaṁ ||

kausalyā suprajā rāma pūrvāsandhyā pravartatē | uttiṣṭha naraśārdūla kartavyaṁ daivamāhnikaṁ ‖ 1 ‖

uttiṣṭhōttiṣṭha gōvinda uttiṣṭha garuḍadhvaja | uttiṣṭha kamalākānta trailōkyaṁ maṅgaḷaṁ kuru ‖ 2 ‖

mātas’samasta jagatāṁ madhukaiṭabhārēḥ vakṣōvihāriṇi manōhara divyamūrtē | śrīsvāmini śritajanapriya dānaśīlē śrī vēṅkaṭēśa dayitē tava suprabhātaṁ ‖ 3 ‖

tava suprabhātamaravinda lōcanē bhavatu prasannamukha candramaṇḍalē | vidhi śaṅkarēndra vanitābhirarcitē vr̥śa śailanātha dayitē dayānidhē ‖ 4 ‖

atryādi sapta r̥ṣayas’samupāsya sandhyāṁ ākāśa sindhu kamalāni manōharāṇi | ādāya pādayuga marcayituṁ prapannāḥ śēṣādri śēkhara vibhō tava suprabhātaṁ ‖ 5 ‖

pan̄cānanābja bhava ṣaṇmukha vāsavādyāḥ traivikramādi caritaṁ vibudhāḥ stuvanti | bhāṣāpatiḥ paṭhati vāsara śud’dhi mārāt śēṣādri śēkhara vibhō tava suprabhātaṁ ‖ 6 ‖

īśat-praphulla sarasīruha nārikēḷa pūgadrumādi sumanōhara pālikānāṁ | āvāti mandamanilaḥ sahadivya gandhaiḥ śēṣādri śēkhara vibhō tava suprabhātaṁ ‖ 7 ‖

unmīlyanētra yugamuttama pan̄jarasthāḥ pātrāvasiṣṭa kadalī phala pāyasāni | bhuktvāḥ salīla mathakēḷi śukāḥ paṭhanti śēṣādri śēkhara vibhō tava suprabhātaṁ ‖ 8 ‖

tantrī prakarṣa madhura svanayā vipan̄cyā gāyatyananta caritaṁ tava nāradō̕pi | bhāṣā samagra masat-kr̥tacāru ramyaṁ śēṣādri śēkhara vibhō tava suprabhātaṁ ‖ 9 ‖

bhr̥ṅgāvaḷī ca makaranda rasānu vid’dha jhuṅkāragīta ninadaiḥ sahasēvanāya | niryātyupānta sarasī kamalōdarēbhyaḥ śēṣādri śēkhara vibhō tava suprabhātaṁ ‖ 10 ‖

yōṣāgaṇēna varadadhni vimathyamānē ghṣālayēṣu dadhimanthana tīvraghṣāḥ | rōṣātkaliṁ vidadhatē kakubhaśca kumbhāḥ śēṣādri śēkhara vibhō tava suprabhātaṁ ‖ 11 ‖

padmēśamitra śatapatra gatāḷivargāḥ hartuṁ śriyaṁ kuvalayasya nijāṅgalakṣmyāḥ | bhērī ninādamiva bhibhrati tīvranādaṁ śēṣādri śēkhara vibhō tava suprabhātaṁ ‖ 12 ‖

śrīmannabhīṣṭa varadākhila lōka bandhō śrī śrīnivāsa jagadēka dayaika sindhō | śrī dēvatā gr̥ha bhujāntara divyamūrtē śrī vēṅkaṭācalapatē tava suprabhātaṁ ‖ 13 ‖

śrī svāmi puṣkariṇikāplava nirmalāṅgāḥ śrēyārthinō haravirin̄ci sanandanādyāḥ | dvārē vasanti varanētra hatōtta māṅgāḥ śrī vēṅkaṭācalapatē tava suprabhātaṁ ‖ 14 ‖

śrī śēṣaśaila garuḍācala vēṅkaṭādri nārāyaṇādri vr̥ṣabhādri vr̥ṣādri mukhyāṁ | ākhyāṁ tvadīya vasatē raniśaṁ vadanti śrī vēṅkaṭācalapatē tava suprabhātaṁ ‖ 15 ‖

sēvāparāḥ śiva surēśa kr̥śānudharma rakṣōmbunātha pavamāna dhanādhi nāthāḥ | bad’dhān̄jali pravilasannija śīrṣadēśāḥ śrī vēṅkaṭācalapatē tava suprabhātaṁ ‖ 16 ‖

dhāṭīṣu tē vihagarāja mr̥gādhirāja nāgādhirāja gajarāja hayādhirājāḥ | svasvādhikāra mahimādhika marthayantē śrī vēṅkaṭācalapatē tava suprabhātaṁ ‖ 17 ‖

sūryēndu bhauma budhavākpati kāvyaśauri svarbhānukētu diviśat-pariśat-pradhānāḥ | tvaddāsadāsa caramāvadhi dāsadāsāḥ śrī vēṅkaṭācalapatē tava suprabhātaṁ ‖ 18 ‖

tat-pādadhūḷi bharita sphuritōttamāṅgāḥ svargāpavarga nirapēkṣa nijāntaraṅgāḥ | kalpāgamā kalanayā̕̕kulatāṁ labhantē śrī vēṅkaṭācalapatē tava suprabhātaṁ ‖ 19 ‖

tvadgōpurāgra śikharāṇi nirīkṣamāṇāḥ svargāpavarga padavīṁ paramāṁ śrayantaḥ | martyā manuṣya bhuvanē matimāśrayantē śrī vēṅkaṭācalapatē tava suprabhātaṁ ‖ 20 ‖

śrī bhūmināyaka dayādi guṇāmr̥tābdē dēvādidēva jagadēka śaraṇyamūrtē | śrīmannananta garuḍādibhi rarcitāṅghē śrī vēṅkaṭācalapatē tava suprabhātaṁ ‖ 21 ‖

śrī padmanābha puruṣōttama vāsudēva vaikuṇṭha mādhava janārdhana cakrapāṇē | śrī vatsa cihna śaraṇāgata pārijāta śrī vēṅkaṭācalapatē tava suprabhātaṁ ‖ 22 ‖

kandarpa darpa hara sundara divya mūrtē kāntā kucāmburuha kuṭmala lōladr̥ṣṭē | kalyāṇa nirmala guṇākara divyakīrtē śrī vēṅkaṭācalapatē tava suprabhātaṁ ‖ 23 ‖

mīnākr̥tē kamaṭhakōla nr̥sinha varṇin svāmin paraśvatha tapōdhana rāmacandra | śēṣānśarāma yadunandana kalkirūpa śrī vēṅkaṭācalapatē tava suprabhātaṁ ‖ 24 ‖

ēlālavaṅga ghnasāra sugandhi tīrthaṁ divyaṁ viyatsaritu hēmaghṭēṣu pūrṇaṁ | dhr̥tvādya vaidika śikhāmaṇayaḥ prahr̥ṣṭāḥ tiṣṭhanti vēṅkaṭapatē tava suprabhātaṁ ‖ 25 ‖

bhāsvānudēti vikacāni sarōruhāṇi sampūrayanti ninadaiḥ kakubhō vihaṅgāḥ | śrīvaiṣṇavāḥ satata marthita maṅgaḷāstē dhāmāśrayanti tava vēṅkaṭa suprabhātaṁ ‖ 26 ‖

brahmādayā s’suravarā s’samaharṣayastē santas’sanandana mukhāstvatha yōgivaryāḥ | dhāmāntikē tava hi maṅgaḷa vastu hastāḥ śrī vēṅkaṭācalapatē tava suprabhātaṁ ‖ 27 ‖

lakśmīnivāsa niravadya guṇaika sindhō sansārasāgara samuttaraṇaika sētō | vēdānta vēdya nijavaibhava bhakta bhōgya śrī vēṅkaṭācalapatē tava suprabhātaṁ ‖ 28 ‖

it’thaṁ vr̥ṣācalapatēriha suprabhātaṁ yē mānavāḥ pratidinaṁ paṭhituṁ pravr̥ttāḥ | tēṣāṁ prabhāta samayē smr̥tiraṅgabhājāṁ prajñāṁ parārtha sulabhāṁ paramāṁ prasūtē ‖ 29 ‖

|| iti śrī vēṅkaṭēśvara suprabhātaṁ sampūrṇaṁ ||

1 thought on “श्री वेंकटेश्वर सुप्रभातम लिरिक्स हिन्दी (संस्कृत) | Sri Venkateshwara Suprabhatam Lyrics in Hindi (Sanskrit)

Leave a Reply

Your email address will not be published. Required fields are marked *