Sri Vishnu Sata Nama Stotram (Vishnu Purana) – श्री विष्णु शत नाम स्तोत्रम् (विष्णु पुराण)

0

विष्णु शतनाम स्तोत्र में एक बहुत ही दिव्य आवृत्ति है। इस स्तोत्र की रचना महान ऋषि वेद व्यास ने की थी। यह माना जाता है कि जो कोई भी सुबह इस स्तोत्र का पाठ करता है, उसे कम समय में ही समृद्धि, स्वास्थ्य और दिव्य सुख की प्राप्ति होती है। भगवान विष्णु इस अनंत ब्रह्मांड में हर जीवन रूप के रक्षक, आयोजक और पालनकर्ता हैं। विष्णु को त्रिमूर्ति के भीतर “संरक्षक” के रूप में जाना जाता है, सर्वोच्च देवत्व के ट्रिपल देवता जिसमें ब्रह्मा और शिव शामिल हैं। वैष्णववाद परंपरा में, विष्णु परम प्राणी हैं जो ब्रह्मांड की रचना, रक्षा और परिवर्तन करते हैं। हिंदू धर्म के भीतर अवतार (या अवतार) की अवधारणा अक्सर विष्णु से जुड़ी होती है, हिंदू त्रिमूर्ति के भीतर भगवान के संरक्षक या अनुरक्षक पहलू। विष्णु के अवतार अच्छे को सशक्त बनाने और बुराई को नष्ट करने के लिए उतरते हैं, जिससे धर्म की बहाली होती है और पृथ्वी के बोझ से राहत मिलती है।

|| श्री विष्णु शत नाम स्तोत्रम् ||

॥ श्री विष्णु अष्टोत्तर शतनामस्तोत्रम् ॥

वासुदेवं हृषीकेशं वामनं जलशायिनम् ।
जनार्दनं हरिं कृष्णं श्रीवक्षं गरुडध्वजम् ॥ 1 ॥

वाराहं पुंडरीकाक्षं नृसिंहं नरकांतकम् ।
अव्यक्तं शाश्वतं विष्णुमनंतमजमव्ययम् ॥ 2 ॥

नारायणं गदाध्यक्षं गोविंदं कीर्तिभाजनम् ।
गोवर्धनोद्धरं देवं भूधरं भुवनेश्वरम् ॥ 3 ॥

वेत्तारं यज्ञपुरुषं यज्ञेशं यज्ञवाहनम् ।
चक्रपाणिं गदापाणिं शंखपाणिं नरोत्तमम् ॥ 4 ॥

वैकुंठं दुष्टदमनं भूगर्भं पीतवाससम् ।
त्रिविक्रमं त्रिकालज्ञं त्रिमूर्तिं नंदकेश्वरम् ॥ 5 ॥

रामं रामं हयग्रीवं भीमं रऽउद्रं भवोद्भवम् ।
श्रीपतिं श्रीधरं श्रीशं मंगलं मंगलायुधम् ॥ 6 ॥

दामोदरं दमोपेतं केशवं केशिसूदनम् ।
वरेण्यं वरदं विष्णुमानंदं वासुदेवजम् ॥ 7 ॥

हिरण्यरेतसं दीप्तं पुराणं पुरुषोत्तमम् ।
सकलं निष्कलं शुद्धं निर्गुणं गुणशाश्वतम् ॥ 8 ॥

हिरण्यतनुसंकाशं सूर्यायुतसमप्रभम् ।
मेघश्यामं चतुर्बाहुं कुशलं कमलेक्षणम् ॥ 9 ॥

ज्योतीरूपमरूपं च स्वरूपं रूपसंस्थितम् ।
सर्वज्ञं सर्वरूपस्थं सर्वेशं सर्वतोमुखम् ॥ 10 ॥

ज्ञानं कूटस्थमचलं ज्ञ्हानदं परमं प्रभुम् ।
योगीशं योगनिष्णातं योगिसंयोगरूपिणम् ॥ 11 ॥

ईश्वरं सर्वभूतानां वंदे भूतमयं प्रभुम् ।
इति नामशतं दिव्यं वैष्णवं खलु पापहम् ॥ 12 ॥

व्यासेन कथितं पूर्वं सर्वपापप्रणाशनम् ।
यः पठेत् प्रातरुत्थाय स भवेद् वैष्णवो नरः ॥ 13 ॥

सर्वपापविशुद्धात्मा विष्णुसायुज्यमाप्नुयात् ।
चांद्रायणसहस्राणि कन्यादानशतानि च ॥ 14 ॥

गवां लक्षसहस्राणि मुक्तिभागी भवेन्नरः ।
अश्वमेधायुतं पुण्यं फलं प्राप्नोति मानवः ॥ 15 ॥

॥ इति श्रीविष्णुपुराणे श्री विष्णु अष्टोत्तर शतनास्तोत्रम् ॥

Leave a Reply

Your email address will not be published. Required fields are marked *