सुदर्शन सहस्र नाम स्तोत्रम् – Sudarshana Sahasra Nama Stotram सभी नकारात्मक ऊर्जा को दूर करने का मंत्र

1

|| सुदर्शन सहस्र नाम स्तोत्रम् ||

श्री गणेशाय नमः ॥

श्रीसुदर्शन परब्रह्मणे नमः ॥

अथ श्रीसुदर्शन सहस्रनाम स्तोत्रम् ॥

कैलासशिखरे रम्ये मुक्तामाणिक्य मंडपे ।
रक्तसिंहासनासीनं प्रमथैः परिवारितम् ॥ 1॥

बद्धांजलिपुटा भूत्वा पप्रच्छ विनयान्विता ।
भर्तारं सर्वधर्मज्ञं पार्वती परमेश्वरम् ॥ 2॥

पार्वती —
यत् त्वयोक्तं जगन्नाथ सुभ्रुशं क्षेममिच्छताम् ।
सौदर्शनं रुते शास्त्रं नास्तिचान्यदिति प्रभो ॥ 3॥

तत्र काचित् विवक्षास्थि तमर्थं प्रति मे प्रभो ।
एवमुक्तस्त्वहिर्बुद्ध्न्यः पार्वतीं प्रत्युवाच ताम् ॥ 4॥

अहिर्बुद्ध्न्य —
संशयो यदि ते तत्र तं ब्रूहि त्वं वरानने ।
इत्येवमुक्ता गिरिजा गिरिशेन महात्मना ॥ 5॥

पुनः प्रोवाच सर्वज्ञं ज्ञानमुद्राधरं पतिम् ॥

पार्वत्युवाच —
लोके सौदर्शनं मंत्रं यंत्रंतत्तत् प्रयोगवत् ॥ 6॥

सर्वं विज्ञातुमभ्यत्र यथावत् समनुष्ठितुम् ।
अतिवेलमशक्तानां तं मार्गं भृशमीछ्ताम् ॥ 7॥

को मार्गः का कथिस्तेषां कार्यसिद्धिः कथं भवेत् ।
एतन्मे ब्रूहि लोकेश त्वदन्यः को वदेतमुम् ॥ 8॥

ईश्वर उवाच —
अहं ते कथयिश्यामि सर्व सिद्धिकरं शुभम् ।
अनायासेन यज्जप्त्वा नरस्सिद्धिमवाप्नुयात् ॥ 9॥

तश्च सौदर्शनं दिव्यं गुह्यं नामसहस्रकम् ।
नियमात् पठतां नॄणां चिंतितार्थ प्रदायकम् ॥ 10॥

तस्य नामसहस्रस्य सोऽहमेव ऋषिः स्मृतः ।
छंदोनुष्टुप् देवता तु परमात्मा सुदर्शनः ॥ 11॥

श्रीं बीजं ह्रीं तु शक्तिस्सा क्लीं कीलकमुदाहृतम् ।
समस्ताभीष्ट सिध्यर्थे विनियोग उदाहृतः ॥ 12॥

शंखं चक्रं च चापादि ध्यानमस्य समीरितम् ॥

ध्यानं —
शंखं चक्रं च चापं परशुमसिमिशुं शूल पाशांकुशाब्जम्
बिभ्राणं वज्रखेटौ हल मुसल गदा कुंदमत्युग्र दंष्ट्रम् ।
ज्वाला केशं त्रिनेत्रं ज्वल दलननिभं हार केयूर भूषम्
ध्यायेत् षट्कोण संस्थं सकल रिपुजन प्राण संहारि चक्रम् ॥

॥ हरिः ओम् ॥

श्रीचक्रः श्रीकरः श्रीशः श्रीविष्णुः श्रीविभावनः ।
श्रीमदांत्य हरः श्रीमान् श्रीवत्सकृत लक्षणः ॥ 1॥

श्रीनिधिः श्रीवरः स्रग्वी श्रीलक्ष्मी करपूजितः ।
श्रीरतः श्रीविभुः सिंधुकन्यापतिः अधोक्षजः ॥ 2॥

अच्युतश्चांबुजग्रीवः सहस्रारः सनातनः ।
समर्चितो वेदमूर्तिः समतीत सुराग्रजः ॥ 3॥

षट्कोण मध्यगो वीरः सर्वगोऽष्टभुजः प्रभुः ।
चंडवेगो भीमरवः शिपिविष्टार्चितो हरिः ॥ 4॥

शाश्वतः सकलः श्यामः श्यामलः शकटार्थनः ।
दैत्यारिः शारदस्कंधः सकटाक्षः शिरीषगः ॥ 5॥

शरपारिर्भक्तवश्यः शशांको वामनोव्ययः ।
वरूथीवारिजः कंजलोचनो वसुधादिपः ॥ 6॥

वरेण्यो वाहनोऽनंतः चक्रपाणिर्गदाग्रजः ।
गभीरो गोलकाधीशो गदापणिस्सुलोचनः ॥ 7॥

सहस्राक्षः चतुर्बाहुः शंखचक्र गदाधरः ।
भीषणो भीतिदो भद्रो भीमाभीष्ट फलप्रदः ॥ 8॥

भीमार्चितो भीमसेनो भानुवंश प्रकाशकः ।
प्रह्लादवरदः बाललोचनो लोकपूजितः ॥ 9॥

उत्तरामानदो मानी मानवाभीष्ट सिद्धिदः ।
भक्तपालः पापहारी बलदो दहनध्वजः ॥ 10॥

करीशः कनको दाता कामपाल पुरातनः ।
अक्रूरः क्रूरजनकः क्रूरदंष्ट्रः कुलादिपः ॥ 11॥

क्रूरकर्मा क्रूररूपि क्रूरहारी कुशेशयः ।
मंदरो मानिनीकांतो मधुहा माधवप्रियः ॥ 12॥

सुप्रतप्त स्वर्णरूपी बाणासुर भुजांतकृत् ।
धराधरो दानवारिर्दनुजेंद्रारि पूजितः ॥ 13॥

भाग्यप्रदो महासत्त्वो विश्वात्मा विगतज्वरः ।
सुराचार्यार्चितो वश्यो वासुदेवो वसुप्रदः ॥ 14॥

प्रणतार्तिहरः श्रेष्टः शरण्यः पापनाशनः ।
पावको वारणाद्रीशो वैकुंठो विगतकल्मषः ॥ 15॥

वज्रदंष्ट्रो वज्रनखो वायुरूपी निराश्रयः ।
निरीहो निस्पृहो नित्यो नीतिज्ञो नीतिपावनः ॥ 16॥

नीरूपो नारदनुतो नकुलाचल वासकृत् ।
नित्यानंदो बृहद्भानुः बृहदीशः पुरातनः ॥ 17॥

निधिनामधिपोऽनंदो नरकार्णव तारकः ।
अगाधोऽविरलो मर्त्यो ज्वालाकेशः ककार्च्चितः ॥ 18॥

तरुणस्तनुकृत् भक्तः परमः चित्तसंभवः ।
चिंत्यस्सत्वनिधिः साग्रस्चिदानंदः शिवप्रियः ॥ 19॥

शिन्शुमारश्शतमखः शातकुंभ निभप्रभः ।
भोक्तारुणेशो बलवान् बालग्रह निवारकः ॥ 20॥

सर्वारिष्ट प्रशमनो महाभय निवारकः ।
बंधुः सुबंधुः सुप्रीतस्संतुष्टस्सुरसन्नुतः ॥ 21॥

बीजकेश्यो बको भानुः अमितार्चिर्पांपतिः ।
सुयज्ञो ज्योतिषश्शांतो विरूपाक्षः सुरेश्वरः ॥ 22॥

वह्निप्राकार संवीतो रक्तगर्भः प्रभाकरः ।
सुशीलः सुभगः स्वक्षः सुमुखः सुखदः सुखी ॥ 23॥

महासुरः शिरच्छेता पाकशासन वंदितः ।
शतमूर्ति सहस्रारो हिरण्य ज्योतिरव्ययः ॥ 24॥

मंडली मंडलाकारः चंद्रसूर्याग्नि लोचनः ।
प्रभंजनः तीक्ष्णधारः प्रशांतः शारदप्रियः ॥ 25॥

भक्तप्रियो बलिहरो लावण्योलक्षणप्रियः ।
विमलो दुर्लभस्सोम्यस्सुलभो भीमविक्रमः ॥ 26॥

जितमन्युः जितारातिः महाक्षो भृगुपूजितः ।
तत्त्वरूपः तत्त्ववेदिः सर्वतत्व प्रतिष्ठितः ॥27॥

भावज्ञो बंधुजनको दीनबंधुः पुराणवित् ।
शस्त्रेशो निर्मतो नेता नरो नानासुरप्रियः ॥ 28॥

नाभिचक्रो नतामित्रो नधीश करपूजितः ।
दमनः कालिकः कर्मी कांतः कालार्थनः कविः ॥ 29॥

वसुंधरो वायुवेगो वराहो वरुणालयः ।
कमनीयकृतिः कालः कमलासन सेवितः ।
कृपालुः कपिलः कामी कामितार्थ प्रदायकः ॥ 30॥

धर्मसेतुर्धर्मपालो धर्मी धर्ममयः परः ।
ज्वालाजिम्हः शिखामौलीः सुरकार्य प्रवर्तकः ॥ 31॥

कलाधरः सुरारिघ्नः कोपहा कालरूपदृक् ।
दाताऽऽनंदमयो दिव्यो ब्रह्मरूपी प्रकाशकृत् ॥ 32 ।
सर्वयज्ञमयो यज्ञो यज्ञभुक् यज्ञभावनः ।
वह्निध्वजो वह्निसखो वंजुलद्रुम मूलकः ॥ 33॥

दक्षहा दानकारी च नरो नारायणप्रियः ।
दैत्यदंडधरो दांतः शुभ्रांगः शुभदायकः ॥ 34॥

लोहिताक्षो महारौद्रौ मायारूपधरः खगः ।
उन्नतो भानुजः सांगो महाचक्रः पराक्रमी ॥ 35॥

अग्नीशोऽग्निमयः द्वग्निलोचनोग्नि समप्रभः ।
अग्निमानग्निरसनो युद्धसेवी रविप्रियः ॥ 36॥

आश्रित घौघ विध्वंसी नित्यानंद प्रदायकः ।
असुरघ्नो महाबाहूर्भीमकर्मा शुभप्रदः ॥ 37॥

शशांक प्रणवाधारः समस्थाशी विषापहः ।
तर्को वितर्को विमलो बिलको बादरायणः ॥ 38॥

बदिरग्नस्चक्रवालः षट्कोणांतर्गतस्शिखीः ।
दृतधन्वा शोडषाक्षो दीर्घबाहूर्दरीमुखः ॥ 39॥

प्रसन्नो वामजनको निम्नो नीतिकरः शुचिः ।
नरभेदि सिंहरूपी पुराधीशः पुरंदरः ॥ 40॥

रविस्तुतो यूतपालो युतपारिस्सतांगतिः ।
हृषिकेशो द्वित्रमूर्तिः द्विरष्टायुदभृत् वरः ॥ 41॥

दिवाकरो निशानाथो दिलीपार्चित विग्रहः ।
धन्वंतरिस्श्यामलारिर्भक्तशोक विनाशकः ॥ 42॥

रिपुप्राण हरो जेता शूरस्चातुर्य विग्रहः ।
विधाता सच्चिदानंदस्सर्वदुष्ट निवारकः ॥ 43॥

उल्को महोल्को रक्तोल्कस्सहस्रोल्कस्शतार्चिषः ।
बुद्धो बौद्धहरो बौद्ध जनमोहो बुधाश्रयः ॥ 44 ॥

पूर्णबोधः पूर्णरूपः पूर्णकामो महाद्युतिः ।
पूर्णमंत्रः पूर्णगात्रः पूर्णषाड्गुण्य विग्रहः ॥ 45॥

पूर्णनेमिः पूर्ननाभिः पूर्णाशी पूर्णमानसः ।
पूर्णसारः पूर्णशक्तिः रंगसेवि रणप्रियः ॥ 46॥

पूरिताशोऽरिष्टदाति पूर्णार्थः पूर्णभूषणः ।
पद्मगर्भः पारिजातः परमित्रस्शराकृतिः ॥ 47॥

भूबृत्वपुः पुण्यमूर्ति भूभृतां पतिराशुकः ।
भाग्योदयो भक्तवश्यो गिरिजावल्लभप्रियः ॥ 48॥

गविष्टो गजमानीशो गमनागमन प्रियः ।
ब्रह्मचारि बंधुमानी सुप्रतीकस्सुविक्रमः ॥ 49॥

शंकराभीष्टदो भव्यः साचिव्यस्सव्यलक्षणः ।
महाहंसस्सुखकरो नाभाग तनयार्चितः ॥ 50॥

कोटिसूर्यप्रभो दीप्तो विद्युत्कोटि समप्रभः ।
वज्रकल्पो वज्रसखो वज्रनिर्घात निस्वनः ॥ 51॥

गिरीशो मानदो मान्यो नारायण करालयः ।
अनिरुद्धः परामर्षी उपेंद्रः पूर्णविग्रहः ॥ 52॥

आयुधेशस्शतारिघ्नः शमनः शतसैनिकः ।
सर्वासुर वधोद्युक्तः सूर्य दुर्मान भेदकः ॥ 53॥

राहुविप्लोषकारी च काशीनगर दाहकः ।
पीयुषांशु परंज्योतिः संपूर्ण क्रतुभुक् प्रभुः ॥ 54॥

मांधातृ वरदस्शुद्धो हरसेव्यस्शचीष्टदः ।
सहिष्णुर्बलभुक् वीरो लोकभृल्लोकनायकः ॥55॥

दुर्वासोमुनि दर्पघ्नो जयतो विजयप्रियः ।
पुराधीशोऽसुरारातिः गोविंद करभूषणः ॥ 56॥

रथरूपी रथाधीशः कालचक्र कृपानिधिः ।
चक्ररूपधरो विष्णुः स्थूलसूक्ष्मश्शिखिप्रभः ॥ 57॥

शरणागत संत्राता वेतालारिर्महाबलः ।
ज्ञानदो वाक्पतिर्मानी महावेगो महामणिः ॥ 58॥

विद्युत् केशो विहारेशः पद्मयोनिः चतुर्भुजः ।
कामात्मा कामदः कामी कालनेमि शिरोहरः ॥ 59॥

शुभ्रस्शुचीस्शुनासीरः शुक्रमित्रः शुभाननः ।
वृषकायो वृषारातिः वृषभेंद्र सुपूजितः ॥ 60॥

विश्वंभरो वीतिहोत्रो वीर्यो विश्वजनप्रियः ।
विश्वकृत् विश्वभो विश्वहर्ता साहसकर्मकृत् ॥ 61॥

बाणबाहूहरो ज्योतिः परात्मा शोकनाशनः ।
विमलादिपतिः पुण्यो ज्ञाता ज्ञेयः प्रकाशकः ॥ 62॥

म्लेच्छ प्रहारी दुष्टघ्नः सूर्यमंडलमध्यगः ।
दिगंबरो वृशाद्रीशो विविधायुध रूपकः ॥ 63॥

सत्ववान् सत्यवागीशः सत्यधर्म परायणः ।
रुद्रप्रीतिकरो रुद्र वरदो रुग्विभेदकः ॥ 64॥

नारायणो नक्रभेदी गजेंद्र परिमोक्षकः ।
धर्मप्रियः षडाधारो वेदात्मा गुणसागरः ॥ 65॥

गदामित्रः पृथुभुजो रसातल विभेदकः ।
तमोवैरी महातेजाः महाराजो महातपाः ॥ 66॥

समस्तारिहरः शांत क्रूरो योगेश्वरेश्वरः ।
स्थविरस्स्वर्ण वर्णांगः शत्रुसैन्य विनाशकृत् ॥ 67॥

प्राज्ञो विश्वतनुत्राता श‍ऋतिस्मृतिमयः कृति ।
व्यक्ताव्यक्त स्वरूपांसः कालचक्रः कलानिधिः ॥ 68॥

महाध्युतिरमेयात्मा वज्रनेमिः प्रभानिधिः ।
महास्फुलिंग धारार्चिः महायुद्ध कृतच्युतः ॥ 69॥

कृतज्ञस्सहनो वाग्मी ज्वालामाला विभूषणः ।
चतुर्मुखनुतः श्रीमान् भ्राजिष्णुर्भक्तवत्सलः ॥ 70॥

चातुर्यगमनश्चक्री चातुर्वर्ग प्रदायकः ।
विचित्रमाल्याभरणः तीक्ष्णधारः सुरार्चितः ॥ 71॥

युगकृत् युगपालश्च युगसंधिर्युगांतकृत् ।
सुतीक्ष्णारगणो गम्यो बलिध्वंसी त्रिलोकपः ॥ 72॥

त्रिनेत्रस्त्रिजगद्वंध्यः तृणीकृत महासुरः ।
त्रिकालज्ञस्त्रिलोकज्ञः त्रिनाभिः त्रिजगत्प्रियः ॥ 73॥

सर्वयंत्रमयो मंत्रस्सर्वशत्रु निबर्हणः ।
सर्वगस्सर्ववित् सौम्यस्सर्वलोकहितंकरः ॥74॥

आदिमूलः सद्गुणाढ्यो वरेण्यस्त्रिगुणात्मकः ।
ध्यानगम्यः कल्मषघ्नः कलिगर्व प्रभेदकः ॥ 75॥

कमनीय तनुत्राणः कुंडली मंडिताननः ।
सुकुंठीकृत चंडेशः सुसंत्रस्थ षडाननः ॥ 76॥

विषाधीकृत विघ्नेशो विगतानंद नंदिकः ।
मथित प्रमथव्यूहः प्रणत प्रमदाधिपः ॥ 77॥

प्राणभिक्षा प्रदोऽनंतो लोकसाक्षी महास्वनः ।
मेधावी शाश्वथोऽक्रूरः क्रूरकर्माऽपराजितः ॥ 78॥

अरी दृष्टोऽप्रमेयात्मा सुंदरश्शत्रुतापनः ।
योग योगीश्वराधीशो भक्ताभीष्ट प्रपूरकः ॥ 79॥

सर्वकामप्रदोऽचिंत्यः शुभांगः कुलवर्धनः ।
निर्विकारोऽंतरूपो नरनारायणप्रियः ॥ 80॥

मंत्र यंत्र स्वरूपात्मा परमंत्र प्रभेदकः ।
भूतवेताल विध्वंसी चंड कूष्मांड खंडनः ॥ 81॥

यक्ष रक्षोगण ध्वंसी महाकृत्या प्रदाहकः ।
सकलीकृत मारीचः भैरव ग्रह भेदकः ॥ 82॥

चूर्णिकृत महाभूतः कबलीकृत दुर्ग्रहः ।
सुदुर्ग्रहो जंभभेदी सूचीमुख निषूदनः ॥ 83॥

वृकोदरबलोद्धर्त्ता पुरंदर बलानुगः ।
अप्रमेय बलः स्वामी भक्तप्रीति विवर्धनः ॥ 84॥

महाभूतेश्वरश्शूरो नित्यस्शारदविग्रहः ।
धर्माध्यक्षो विधर्मघ्नः सुधर्मस्थापकश्शिवः ॥ 85॥

विधूमज्वलनो भानुर्भानुमान् भास्वतां पतिः ।
जगन्मोहन पाटीरस्सर्वोपद्रव शोधकः ॥ 86॥

कुलिशाभरणो ज्वालावृतस्सौभाग्य वर्धनः ।
ग्रहप्रध्वंसकः स्वात्मरक्षको धारणात्मकः ॥ 87॥

संतापनो वज्रसारस्सुमेधाऽमृत सागरः ।
संतान पंजरो बाणताटंको वज्रमालिकः ॥ 88॥

मेखालग्निशिखो वज्र पंजरस्ससुरांकुशः ।
सर्वरोग प्रशमनो गांधर्व विशिखाकृतिः ॥ 89॥

प्रमोह मंडलो भूत ग्रह श‍ऋंखल कर्मकृत् ।
कलावृतो महाशंखु धारणस्शल्य चंद्रिकः ॥ 90॥

छेदनो धारकस्शल्य क्षूत्रोन्मूलन तत्परः ।
बंधनावरणस्शल्य कृंतनो वज्रकीलकः ॥ 91॥

प्रतीकबंधनो ज्वाला मंडलस्शस्त्रधारणः ।
इंद्राक्षीमालिकः कृत्या दंडस्चित्तप्रभेदकः ॥ 92॥

ग्रह वागुरिकस्सर्व बंधनो वज्रभेदकः ।
लघुसंतान संकल्पो बद्धग्रह विमोचनः ॥ 93॥

मौलिकांचन संधाता विपक्ष मतभेदकः ।
दिग्बंधन करस्सूची मुखाग्निस्चित्तपातकः ॥ 94॥

चोराग्नि मंडलाकारः परकंकाल मर्दनः ।
तांत्रीकस्शत्रुवंशघ्नो नानानिगल मोचनः ॥ 95॥

समस्थलोक सारंगः सुमहा विषदूषणः ।
सुमहा मेरुकोदंडः सर्व वश्यकरेश्वरः ॥ 96॥

निखिलाकर्षणपटुः सर्व सम्मोह कर्मकृत् ।
संस्थंबन करः सर्व भूतोच्चाटन तत्परः ॥ 97॥

अहितामय कारी च द्विषन्मारण कारकः ।
एकायन गदामित्र विद्वेषण परायणः ॥ 98॥

सर्वार्थ सिद्धिदो दाता विधाता विश्वपालकः ।
विरूपाक्षो महावक्षाः वरिष्टो माधवप्रियः ॥ 99॥

अमित्रकर्शन शांतः प्रशांतः प्रणतार्तिहा ।
रमणीयो रणोत्साहो रक्ताक्षो रणपंडितः ॥ 100॥

रणांतकृत् रताकारः रतांगो रविपूजितः ।
वीरहा विविधाकारः वरुणाराधितो वशीः ।
सर्व शत्रु वधाकांक्षी शक्तिमान् भक्तमानदः ॥ 101॥

सर्वलोकधरः पुण्यः पुरुषः पुरुषोत्तमः ।
पुराणः पुंडरीकाक्षः परमर्म प्रभेदकः ॥ 102॥

वीरासनगतो वर्मी सर्वाधारो निरंकुशः ।
जगत्रक्षो जगन्मूर्तिः जगदानंद वर्धनः ॥ 103॥

शारदः शकटारातिः शंकरस्शकटाकृतिः ।
विरक्तो रक्तवर्णाढ्यो रामसायक रूपदृत् ॥ 104॥

महावराह् दंष्ट्रात्मा नृसिंह नगरात्मकः ।
समदृङ्मोक्षदो वंध्यो विहारी वीतकल्मषः ॥ 105॥

गंभीरो गर्भगो गोप्ता गभस्तिर्गुह्यगोगुरुः ।
श्रीधरः श्रीरतस्श्रांतः शत्रुघ्नस्श‍ऋतिगोचरः ॥ 106॥

पुराणो विततो वीरः पवित्रस्चरणाह्वयः ।
महाधीरो महावीर्यो महाबल पराक्रमः ॥ 107॥

सुविग्रहो विग्रहघ्नः सुमानी मानदायकः ।
मायी मायापहो मंत्री मान्यो मानविवर्धनः ॥ 108॥

शत्रुसंहारकस्शूरः शुक्रारिश्शंकरार्चितः ।
सर्वाधारः परंज्योतिः प्राणः प्राणभृतच्युतः ॥ 109॥

चंद्रधामाऽप्रतिद्वंदः परमात्मा सुदुर्गमः ।
विशुद्धात्मा महातेजाः पुण्यश्लोकः पुराणवित् ॥ 110॥

समस्थ जगदाधारो विजेता विक्रमः क्रमः ।
आदिदेवो ध्रुवो दृश्यः सात्त्विकः प्रीतिवर्धनः ॥ 111॥

सर्वलोकाश्रयस्सेव्यः सर्वात्मा वंशवर्धनः ।
दुराधर्षः प्रकाशात्मा सर्वदृक् सर्ववित्समः ॥ 112॥

सद्गतिस्सत्वसंपन्नः नित्यसंकल्प कल्पकः ।
वर्णी वाचस्पतिर्वाग्मी महाशक्तिः कलानिधिः ॥ 113॥

अंतरिक्षगतिः कल्यः कलिकालुष्य मोचनः ।
सत्यधर्मः प्रसन्नात्मा प्रकृष्टो व्योमवाहनः ॥ 114॥

शितधारस्शिखि रौद्रो भद्रो रुद्रसुपूजितः ।
दरिमुखाग्निजंभघ्नो वीरहा वासवप्रियः ॥ 115॥

दुस्तरस्सुदुरारोहो दुर्ज्ञेयो दुष्टनिग्रहः ।
भूतावासो भूतहंता भूतेशो भूतभावनः ॥ 116॥

भावज्ञो भवरोगघ्नो मनोवेगी महाभुजः ।
सर्वदेवमयः कांतः स्मृतिमान् सर्वपावनः ॥ 117॥

नीतिमन् सर्वजित् सौम्यो महर्षीरपराजितः ।
रुद्रांबरीष वरदो जितमायः पुरातनः ॥ 118॥

अध्यात्म निलयो भोक्ता संपूर्णस्सर्वकामदः ।
सत्योऽक्षरो गभीरात्मा विश्वभर्ता मरीचिमान् ॥ 119॥

निरंजनो जितभ्रांशुः अग्निगर्भोऽग्नि गोचरः ।
सर्वजित् संभवो विष्णुः पूज्यो मंत्रवितक्रियः ॥ 120॥

शतावर्त्तः कलानाथः कालः कालमयो हरिः ।
अरूपो रूपसंपन्नो विश्वरूपो विरूपकृत् ॥ 121॥

स्वाम्यात्मा समरश्लाघी सुव्रतो विजयांवितः ।
चंड्घ्नस्चंडकिरणः चतुरस्चारणप्रियः ॥ 122॥

पुण्यकीर्तिः परामर्षी नृसिंहो नाभिमध्यगः ।
यज्ञात्म यज्ञसंकल्पो यज्ञकेतुर्महेश्वरः ॥ 123॥

जितारिर्यज्ञनिलयश्शरण्यश्शकटाकृतिः ।
उत्त्मोऽनुत्त्मोनंगस्सांगस्सर्वांग शोभनः ॥ 124॥

कालाग्निः कालनेमिघ्नः कामि कारुण्यसागरः ।
रमानंदकरो रामो रजनीशांतरस्थितः ॥ 125॥

संवर्धन समरांवेषी द्विषत्प्राण परिग्रहः ।
महाभिमानी संधाता सर्वाधीशो महागुरुः ॥ 126
सिद्धः सर्वजगद्योनिः सिद्धार्थस्सर्वसिद्धिदः ।
चतुर्वेदमयश्शास्था सर्वशास्त्र विशारदः ॥ 127 ॥

तिरस्कृतार्क तेजस्को भास्कराराधितश्शुभः ।
व्यापी विश्वंभरो व्यग्रः स्वयंज्योतिरनंतकृत् ॥ 128॥

जयशीलो जयाकांक्षी जातवेदो जयप्रदः ।
कविः कल्याणदः काम्यो मोक्षदो मोहनाकृतिः ॥ 129॥

कुंकुमारुण सर्वांग कमलाक्षः कवीश्वरः ।
सुविक्रमो निष्कलंको विश्वक्सेनो विहारकृत् ॥ 130॥

कदंबासुर विध्वंसी केतनग्रह दाहकः ।
जुगुप्साग्नस्तीक्ष्णधारो वैकुंठ भुजवासकृत् ॥ 131॥

सारज्ञः करुणामूर्तिः वैष्णवो विष्णुभक्तिदः ।
सुक्रुतज्ञो महोदारो दुष्कृतघ्नस्सुविग्रहः ॥ 132॥

सर्वाभीष्ट प्रदोऽंतो नित्यानंदो गुणाकरः ।
चक्री कुंदधरः खड्गी परश्वत धरोऽग्निभृत् ॥ 133॥

दृतांकुशो दंडधरः शक्तिहस्थस्सुशंखभ्रुत् ।
धन्वी दृतमहापाशो हलि मुसलभूषणः ॥ 134॥

गदायुधधरो वज्री महाशूल लसत्भुजः ।
समस्तायुध संपूर्णस्सुदर्शन महाप्रभुः ॥ 135॥

॥ फलश‍ऋतिः ॥

इति सौदर्शनं दिव्यं गुह्यं नामसहस्रकम् ।
सर्वसिद्धिकरं सर्व यंत्र मंत्रात्मकं परम् ॥ 136॥

एतन्नाम सहस्रं तु नित्यं यः पठेत् सुधीः ।
श‍ऋणोति वा श्रावयति तस्य सिद्धिः करस्तिता ॥ 137॥

दैत्यानां देवशत्रूणां दुर्जयानां महौजसाम् ।
विनाशार्थमिदं देवि हरो रासाधितं मया ॥ 138॥

शत्रुसंहारकमिदं सर्वदा जयवर्धनम् ।
जल शैल महारण्य दुर्गमेषु महापति ॥ 139॥

भयंकरेषु शापत्सु संप्राप्तेषु महत्सुच ।
यस्सकृत् पठनं कुर्यात् तस्य नैव भवेत् भयम् ॥ 140॥

ब्रह्मघ्नश्च पशुघ्नश्च मातापितॄ विनिंदकः ।
देवानां दूषकश्चापि गुरुतल्पगतोऽपि वा ॥ 141॥

जप्त्वा सकृतिदं स्तोत्रं मुच्यते सर्वकिल्बिषैः ।
तिष्ठन् गच्छन् स्वपन् भुंजन् जाग्रन्नपि हसन्नपि ॥ 142॥

सुदर्शन नृसिंहेति यो वदेत्तु सकृन्नरः ।
स वै न लिप्यते पापैः भुक्तिं मुक्तिं च विंदति ॥ 143॥

आदयो व्यादयस्सर्वे रोगा रोगादिदेवताः ।
शीघ्रं नश्यंति ते सर्वे पठनात्तस्य वै नृणाम् ॥ 144॥

बहूनात्र किमुक्तेन जप्त्वेदं मंत्र पुष्कलम् ।
यत्र मर्त्यश्चरेत् तत्र रक्षति श्रीसुदर्शनः ॥ 145॥

इति श्री विहगेश्वर उत्तरखंडे उमामहेश्वरसंवादे
मंत्रविधाने श्री सुदर्शन सहस्रनाम स्तोत्रं नाम
षोडश प्रकाशः ॥

1 thought on “सुदर्शन सहस्र नाम स्तोत्रम् – Sudarshana Sahasra Nama Stotram सभी नकारात्मक ऊर्जा को दूर करने का मंत्र

  1. At the beginning, I was still puzzled. Since I read your article, I have been very impressed. It has provided a lot of innovative ideas for my thesis related to gate.io. Thank u. But I still have some doubts, can you help me? Thanks.

Leave a Reply

Your email address will not be published. Required fields are marked *