सूर्याष्टकं | Suryashtakam, आदिदेव नमस्तुभ्यं प्रसीद मम भास्कर

0

सूर्य अष्टकं || सूर्य अष्टक स्तोत्र || सूर्याष्टक स्तोत्र

आदिदेव नमस्तुभ्यं प्रसीद मम भास्कर |

दिवाकर नमस्तुभ्यं प्रभाकर नमोऽस्तुते ||

सप्ताश्वरथमारूढं प्रचण्डं कश्यपात्मजम् |

श्वेतपद्मधरं देवं तँ सूर्यं प्रणमाम्यहं ||

लोहितं रथमारूढं सर्वलोकपितामहम् |

महापापहरं देवं तँ सूर्यं प्रणमाम्यहं ||

त्रैगुण्यं च महाशूरं ब्रह्मविष्णुमहेश्वरं |

महापापहरं देवं तँ सूर्यं प्रणमाम्यहं ||

बृंहितं तेजःपुंजं च वायुमाकाशमेव च |

प्रभुं च सर्वलोकानां तँ सूर्यं प्रणमाम्यहं ||

बन्धूकपुष्पसंकाशं हारकुण्डलभूषितम् |

एकचक्रधरं देवं तँ सूर्यं प्रणमाम्यहं ||

तँ सूर्य जगत्कर्तारं महातेजःप्रदीपनम् |

महापापहरं देवं तँ सूर्यं प्रणमाम्यहं ||

तँ सूर्यं जगतां नाथं ज्ञानविज्ञानमोक्षदम् |

महापापहरं देवं तँ सूर्यं प्रणमाम्यहं ||

|| श्रीशिवप्रोक्तं सूर्याष्टकं सम्पूर्णं ||

Leave a Reply

Your email address will not be published. Required fields are marked *