श्री गंगा महिमा स्तोत्र || Ganga Mahimna Stotram
श्री गंगा महिमा स्तोत्र || Shri Ganga Mahimna Stotram महिम्नस्तेऽपारं सकलसुखसारं त्रिपथगे प्रतर्त्तुं कूपारं जगति मतिमान् पारयति कः । तथापि...
श्री गंगा महिमा स्तोत्र || Shri Ganga Mahimna Stotram महिम्नस्तेऽपारं सकलसुखसारं त्रिपथगे प्रतर्त्तुं कूपारं जगति मतिमान् पारयति कः । तथापि...
विभीषण कृत हनुमान स्तोत्र || Vibhishan Krit Hanuman Stotra || Hanuman Stotra नमो हनुमते तुभ्यं नमो मारुतसूनवे नमः श्रीराम भक्ताय...
श्री गंगा स्तोत्रम || Shri Ganga Stotram || Ganga Stotra देवि सुरेश्वरि भगवति गंगे त्रिभुवनतारिणि तरल तरंगे। शंकर मौलिविहारिणि विमले...
परशुराम कृतं दुर्गा स्तोत्र || Parshuram Krit Durga Stotra परशुराम उवाच श्रीकृष्णस्य च गोलोके परिपूर्णतमस्य च:आविर्भूता विग्रहत: पुरा सृष्ट्युन्मुखस्य च॥...
॥ अथ श्रीमदानन्दरामायणान्तर्गत श्री रामाष्टोत्तरशतनाम स्तोत्रम् ॥ विष्णुदास उवाच- ॐ अस्य श्रीरामचन्द्रनामाष्टोत्तरशतमन्त्रस्य ब्रह्मा ऋषिः । अनुष्टुप् छन्दः । जानकीवल्लभः श्रीरामचन्द्रो...
श्री महागणेश पंचरत्न स्तोत्र || Sri Maha Ganesha Pancharatnam Stotram सरागलोकदुर्लभं विरागिलोकपूजितं, सुरासुरैर्नमस्कृतं जरापमृत्युनाशकम् । गिरागुरुं श्रियाहरिं जयन्ति यत्पदार्चकाः, नमामि...
जानकी – मङ्गल में जिस प्रकार मर्यादा - पुरुषोत्तम भगवान् श्रीराम के साथ जगज्जननी जानकी के मङ्गलमय विवाहोत्सव का वर्णन...
उज्ज्वल वेंकट नाथ स्तोत्र || Ujjwala Venkata Natha Stotram ॥ उज्ज्वलवेङ्कटनाथस्तोत्रम् ॥ रङ्गे तुङ्गे कवेराचलजकनकनद्यन्तरङ्गे भुजङ्गे, शेषे शेषे विचिन्वन् जगदवननयं...
श्री कृष्ण कृतं दुर्गा स्तोत्रम् || Sri Krishna Krit Durga Stotram श्रीकृष्ण उवाच त्वमेवसर्वजननी मूलप्रकृतिरीश्वरी। त्वमेवाद्या सृष्टिविधौ स्वेच्छया त्रिगुणात्मिका॥ कार्यार्थे...
माँ बगलामुखी हृदय स्तोत्र || Maa Baglamukhi Hridaya Stotra इदानीं खलु मे देव। बगला-हृदयं प्रभो। कथयस्व महा-देव। यद्यहं तव वल्लभा...
ऋणमोचन अंगारक स्तोत्रम || Rin Mochan Angaraka Stotram ॥ ऋणमोचन अङ्गारकस्तोत्रम् ॥ अथ ऋणग्रस्तस्य ऋणविमोचनार्थं अङ्गारकस्तोत्रम् । स्कन्द उवाच ।...
सर्व देव कृत लक्ष्मी स्तोत्र || Sarva Deva Krutha Lakshmi Stotram सर्व देवता क्षमस्व भगवत्यम्ब क्षमा शीले परात्परे। शुद्ध सत्व...