Bhakti Gyan

रामाष्टशतकं स्तोत्रं, Ramshtak Stotram

श्री पद्मपुराण में इस स्तोत्र का सम्पूर्ण माहत्म्य दर्शित है | वेदव्यास उवाच श्रुणु गाँगेय वक्ष्यामि रामस्याद्भुतकर्मणः | नामाष्टशतकं पुण्यं...

अथ पुराणोक्त श्रीसूक्तम्, Puronakta Shrisuktam

हिरण्यवर्णा हिमरौप्यहारां चन्द्रां त्वदीयां च हिरण्यरुपाम् | लक्ष्मीमृगीरुपधरां श्रियं त्वं मदर्थमाकारय जातवेदः || यस्यां सुलक्ष्म्यामहमागतायां हिरण्यगोडश्वात्म जमित्रसाहान् | लभेयमाशु ह्यनपायिनीं...

धनदा स्तोत्रम्, Dhanada Stotram

श्री शिव उवाच अथातः सम्प्रवक्ष्यामि धनदास्तोत्रमुत्तमम् | यथोक्तं सर्वतन्त्रेषु इदानीं तत् प्रकाशितम् || नमः सर्वस्वरुपेण नमः कल्याणदायिके | महासम्पत्प्रदे देवि...

षष्ठी स्तोत्रम्, Shahsthi Stotram स्तोत्रं शृणु मुनिश्रेष्ठ सर्वकामशुभावहम्

स्तोत्रं शृणु मुनिश्रेष्ठ सर्वकामशुभावहम् | वाञ्छाप्रदञ्च सर्वेषां गूढं वेदेषु नारद || १ || प्रियव्रत उवाच नमो देव्यै महादेव्यै सिद्ध्यै शान्त्यै...

श्री शीतलाष्टक स्तोत्र, Shree Shitlashtak Stotra

श्रीगणेशाय नमः || अस्य श्रीशीतलास्तोत्रस्य महादेव ऋषिः | अनुष्टुप छन्दः | शीतला देवता | लक्ष्मीर्बीजम् | भवानिशक्तिः | सर्वविस्फोटकनिवृत्तये जपे...

पञ्चश्लोकि गणेशपुराण, Panclshloki Ganeshpuran

श्रीविघ्नेशपुराणसारमुदितं व्यासाय धात्रा पुरा तत्खण्डं प्रथमं महागणपतेश्चोपासनाख्यं यथा | संहर्तुं त्रिपुरं शिवेन गणपस्यादौ कृतं पूजनं कर्तुं सृष्टिमिमां स्तुतः स विधिना...