Bhakti Gyan

परिवारमें पारस्परिक प्रेम प्राप्तिके लिये, Ganpati Stotra

सुवर्णवर्णसुन्दरं सितैकदन्तबन्धुरं गृहीतपाशकाङ्कुशं वरप्रदाभयप्रदम् | चतुर्भुजं त्रिलोचनं भुजङ्गमोपवीतिनं प्रफुल्लवारिजासनं भजामि सिन्धुराननम् || किरीटहारकुण्डलं प्रदीप्तबाहुभूषणं प्रचण्डरत्नकङ्कणं प्रशोभिताङ्ध्रियष्टिकम् | प्रभातसूर्यसुन्दराम्बरद्वयप्रधारिणं सरत्नहेमनूपुरप्रशोभिताङ्ध्रिपङ्कजम् ||...

श्री एवं पुत्रकी प्राप्तिके लिये, Shree Avem Putraki Praptike Liye

श्री एवं पुत्रकी प्राप्तिके लिये श्रीगणाधिपस्तोत्रम् सरगिलोकदुर्लभं वीरगिलोकपूजितं सुरासुरैर्नमस्कृतं जरादिमृत्युनाशकम् | गिरा गुरुं श्रिया हरिं जयन्ति यत्पदार्चका नमामि तं गणाधिपं...

श्रीनृसिंह ऋणमुक्ति स्तोत्र | Nrusinha Stotram देवता कार्य सिध्यर्थं सभास्तंभ समुधितम्

सम्पूर्ण कर्ज से मुक्ति दिलाता है यह स्तोत्र कर्ज से छुटकारा देनेवाला भगवान् नरसिंह का स्तोत्र प्रतिदिन इसके 10 पाठ...

श्री शिवा शिव द्वारा गणेश स्तोत्र, Shree Shiva Shiv krut Ganesh Stotram

श्रीशक्तिशिवावूचतुः ॐ नमस्ते गणनाथाय गणानां पतये नमः | भक्तिप्रियाय देवेश भक्तेभ्यः सुखदायक || स्वानन्दवासिने तुभ्यं सिद्धिबुद्धिवराय च | नाभिशेषाय देवाय...

ध्रुवकृत भगवत्स्तुति, Dhruv Krit Bhagvatstuti

ध्रुव उवाच योऽन्तः प्रविश्य मम वाचमिमां प्रसुप्तां सञ्जीवयत्यखिलशक्तिधरः स्वधाम्ना | अन्यांश्च हस्तचरणश्रवणत्वगादीन् प्राणान्नमो भगवते पुरुषाय तुभ्यम् || १ || एकस्त्वमेव...

सरस्वती द्वादश नाम स्तोत्र, Saraswati Dwadash Naam Stotram

सरस्वती त्वयं दृष्ट्या वीणापुस्तकधारिणीम् | हंसवाहसमायुक्तां विद्यादानकरीं मम || १ || प्रथमं भारती नाम द्वितीयं च सरस्वती | तृतीयं शारदा...

कुमारी स्तोत्र, Kumari Stotram

जगत्पूज्ये जगद्वन्द्ये सर्वशक्ति स्वरुपिणि | पूजा गृहाण कौमारि जगन्मातर्नमोस्तुते || १ || त्रीपुरां त्रिपुराधारां त्रिबर्षां ज्ञानरूपिणीम् | त्रैलोक्य वन्दितां देवीं...

लघु विष्णुसहस्त्र नाम, Laghu Vishnu Sahastra Paath

अलं नामसहस्रेण केशवोऽर्जुनमब्रवित् | श्रुणु में पार्थ नामानि यैश्चतुष्यामि सर्वदा || १ || केशवः पुण्डरीकाक्षः स्वयंभूर्मधुसूदनः | दामोदरो हृषीकेशः पद्मनाभो...

श्री सूर्यार्थर्वशिर्षम्, Shree Suryarthshirsham

श्री सूर्यार्थर्वशिर्षम् ॐ भद्रङ्कर्णेभि: शृणुयाम देवा भद्रंपश्येमाक्षमिर्यजत्राः | स्थिरैरङ्गैस्तुष्टुवागुं सस्तनूभिर्व्यशेमहिदेवहितं यदायुः || || ॐ शांतिः शांतिः शांतिः || सूदितस्वातिरिक्तारिसूरिनन्दात्ममावितम् |...