Bhakti Gyan

Shri Venkateswara Dwadasa Nama Stotram in Hindi || श्री वेङ्कटेश द्वादशनाम स्तोत्रम्

अस्य श्री वेङ्कटेश द्वादशनाम स्तोत्र महामन्त्रस्य ब्रह्मा ऋषिः अनुष्टुप् छन्दः श्री वेङ्कटेश्वरो देवता इष्टार्थे विनियोगः । नारायणो जगन्नाथो वारिजासनवन्दितः ।...

Nag Stotram || नाग स्तोत्रम्

ब्रह्म लके च ये सर्पाःशेषनागाः पुरोगमाः। नमोऽस्तु तेभ्यः सुप्रीताःप्रसन्नाः सन्तु मे सदा॥१॥ विष्णु लोके च ये सर्पाःवासुकि प्रमुखाश्चये। नमोऽस्तु तेभ्यः...

Ardhnarishwar Stotram Lyrics || अर्धनारीश्वर स्तोत्रम || अर्धनारीश्वर स्तोत्रम् Lyrics

चाम्पेयगौरार्धशरीरकायै कर्पूरगौरार्धशरीरकाय । धम्मिल्लकायै च जटाधराय नम: शिवायै च नम: शिवाय ॥ १ ॥ कस्तूरिकाकुंकुमचर्चितायै चितारजः पुंजविचर्चिताय । कृतस्मरायै विकृतस्मराय...

Runa Vimochana Narasimha Stotram || ऋण विमोचन नृसिंह स्तोत्रम्

देवकार्य सिध्यर्थं सभस्तंभं समुद् भवम । श्री नृसिंहं महावीरं नमामि ऋणमुक्तये ॥ लक्ष्म्यालिन्गितं वामांगं, भक्ताम्ना वरदायकं । श्री नृसिंहं महावीरं...

Shri Vishnu Panjar Stotram || श्रीविष्णुपञ्जरस्तोत्रम्

॥ हरिरुवाच ॥ प्रवक्ष्याम्यधुना ह्येतद्वैष्णवं पञ्जरं शुभम् । नमोनमस्ते गोविन्द चक्रं गृह्य सुदर्शनम् ॥ १॥ प्राच्यां रक्षस्व मां विष्णो !...

Dashrath Krit Shani Stotra Lyrics | दशरथ कृत शनि स्तोत्र लिरिक्स

अस्य श्रीशनैश्चरस्तोत्रस्य । दशरथ ऋषिः । शनैश्चरो देवता । त्रिष्टुप् छन्दः ॥ शनैश्चरप्रीत्यर्थ जपे विनियोगः । दशरथ उवाच ॥ कोणोऽन्तको...

Shri Sobhagya Lakshmi Stotram in Hindi | श्री सौभाग्यलक्ष्मी स्तोत्रम् हिंदी में

ओं शुद्धलक्ष्म्यै बुद्धिलक्ष्मै वरलक्ष्मै नमो नमः । नमस्ते सौभाग्यलक्ष्यै महालक्ष्म्यै नमो नमः ॥ १ ॥ वचोलक्ष्मै काव्यलक्ष्मै गानलक्ष्म्यै नमो नमः...

Shri Neel Saraswati Stotram in Hindi | श्री नील सरस्वती स्तोत्रम् हिंदी में

श्री गणेशाय नमः ॥ घोररूपे महारावे सर्वशत्रुवशङ्करी । भक्तेभ्यो वरदे देवि त्राहि मां शरणागतम् ॥ १॥ सुराऽसुरार्चिते देवि सिद्धगन्धर्वसेविते ।...

Saptashloki Durga Stotra Lyrics | अथ सप्तश्‍लोकी दुर्गा लिरिक्स

॥ अथ सप्तश्‍लोकी दुर्गा ॥ ॥ शिव उवाच ॥ देवि त्वं भक्तसुलभेसर्वकार्यविधायिनी। कलौ हि कार्यसिद्ध्यर्थमुपायंब्रूहि यत्नतः॥ ॥ देव्युवाच ॥ श्रृणु...

Shankh Poojan Mantra | शंख पूजन मन्त्र

त्वंपुरा सागरोत्पन्न विष्णुनाविघृतःकरे । देवैश्चपूजितः सर्वथौपाच्चजन्यमनोस्तुते ॥ सरल भाव: त्वं पुरा सागरोत्पन्न विष्णुना विधृत: करे । देवैश्चपूजितः सर्वथौ पाञ्चजन्य नमोऽस्तु...