Bhakti Gyan

ॐ पूर्णमदः पूर्णमिदं || Om Puurnnamadah PuurnnamIdam || Shanti Mantra

ॐ पूर्णमदः पूर्णमिदं पूर्णात्पुर्णमुदच्यते पूर्णश्य पूर्णमादाय पूर्णमेवावशिष्यते ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ Om Puurnnam-Adah Puurnnam-Idam Puurnnaat-Purnnam-Udacyate Puurnnashya Puurnnam-Aadaaya Puurnnam-Eva-Avashissyate...

ॐ सर्वेशां स्वस्तिर्भवतु || Om Sarveshaam Svastir-Bhavatu || Shanti Mantra

ॐ सर्वेशां स्वस्तिर्भवतु । सर्वेशां शान्तिर्भवतु । सर्वेशां पुर्णंभवतु । सर्वेशां मङ्गलंभवतु । ॐ शान्तिः शान्तिः शान्तिः ॥ Om Sarveshaam...

ॐ भद्रं कर्णेभिः शृणुयाम देवाः ।|| Om Bhadram Karnnebhih Shrnnuyaama Devaah || Shanti Mantra

ॐ भद्रं कर्णेभिः शृणुयाम देवाः । भद्रं पश्येमाक्षभिर्यजत्राः । स्थिरैरङ्गैस्तुष्टुवागँसस्तनूभिः । व्यशेम देवहितं यदायूः । स्वस्ति न इन्द्रो वृद्धश्रवाः ।...

ॐ द्यौः शान्तिरन्तरिक्षं शान्तिः || Om Dyauh Shaantir-Antarikssam Shaantih

ॐ द्यौः शान्तिरन्तरिक्षं शान्तिः पृथिवी शान्तिरापः शान्तिरोषधयः शान्तिः । वनस्पतयः शान्तिर्विश्वेदेवाः शान्तिर्ब्रह्म शान्तिः सर्वं शान्तिः शान्तिरेव शान्तिः सा मा शान्तिरेधि...

गजाननं भूतगणादि सेवितं || Gajananam Bhoota Ganadhi Sevitam

गजाननं भूतगणादि सेवितं कपित्थ जम्बूफलसार भक्षितम् उमासुतं शोक विनाशकारणं नमामि विघ्नेश्वर पादपङ्कजम् ॥ Gaja-ananam Bhuuta-Ganna-adi Sevitam Kapittha Jambuu-Phala-Saara Bhakssitam Umaa-Sutam...

गणेश पञ्चरत्नम || Ganesha Pancharatnam

मुदाकरात्तमोदकं सदा विमुक्तिसाधकं कलाधरावतंसकं विलासिलोकरक्षकम् । अनायकैकनायकं विनाशितेभदैत्यकं नताशुभाशुनाशकं नमामि तं विनायकम् ॥१॥ Mudaa-Karaatta-Modakam Sadaa Vimukti-Saadhakam Kalaa-Dhara-Avatamsakam Vilaasi-Loka-Rakssakam | Anaayakaika-Naayakam...

प्रणम्य शिरसा देवं गौरीपुत्र विनायकम् || Pranamya Shirasa Devam

प्रणम्य शिरसा देवं गौरीपुत्र विनायकम् । भक्तावासं स्मरेन्नित्यायुष्कामार्थसिद्धये ॥१॥ Prannamya Shirasaa Devam Gaurii-Putra Vinaayakam | Bhakta-avaasam Smaren-Nitya-ayuss-Kaama-Artha-Siddhaye || Meaning of...