वश्य वाराही स्तोत्र, Vashya Varahi Stotram अश्वारूढं रक्तवर्णे स्मितसौम्य मुखाम्बुजे

0

विनियोगः

ॐ अस्य श्रीसर्ववशीकरण वाराही स्तोत्र मंत्रस्य नारदऋषिः

अनुष्टुप छन्दः श्री वश्यवाराही देवता ऐं बीजं

क्लीं शक्तिः ग्लौं कीलकं मम सर्ववश्यार्थे

जपे विनियोगः ||

|| स्तोत्रम ||

अश्वारूढं रक्तवर्णे स्मितसौम्य मुखाम्बुजे |

राज्यस्त्री सर्वजन्तूनां वशीकरण नायिके ||

वशीकरण कार्यार्थं पुरादेवेन निर्मितम् |

तस्माद्वश्य वाराही सर्वान्में वशमानय ||

यथा राजामहाज्ञानं वस्त्रं धान्यं महावसु |

मह्यं ददाति वाराहि यथात्वं वशमानय ||

अन्तर्बहिश्च मनसि व्यापारेषु सभाषु च |

यथा मामेव स्मरति तथा वश्यं वशं कुरु ||

चामरं दोलिकां छत्रं राजचिह्नानि यच्छति |

अभीष्टं सम्प्रदोराज्यं यथा देवि वशं कुरु ||

मन्मथस्मरणाद्रामा रतिर्यातु मयासह |

स्त्री रत्नेषु महत्प्रेम तथा जनय कामदे ||

मृगपक्ष्यादयाः सर्वे मां दृष्ट्वा प्रेममोहिताः |

अनुगच्छति मामेव त्वत्प्रसादाद् दयां कुरु ||

वशीकरण कार्यार्थ यत्र यत्र प्रयुञ्जति |

सम्मोहनार्थ वर्द्धित्वात् तत्कार्य तत्र कर्षय ||

वशमस्तीति चैवात्र वश्यकार्येषु दृश्यते |

तथा मां कुरु वाराही वश्यकार्य प्रदर्शय ||

वशीकरण वाणास्त्रं भक्त्यापत्ति निवारणम् |

तस्मात् वश्यं वाराही जगत्सर्वं वशं कुरु ||

वश्यस्तोत्रमिदं देव्या त्रिसन्ध्यं यः पठेन्नरः |

अभीष्टं प्राप्नुयाद्यक्तो रमां राज्यं यथापिवः ||

|| इति अथर्वशिखायां वश्यवाराही स्तोत्रं सम्पूर्णं ||

Leave a Reply

Your email address will not be published. Required fields are marked *