विष्णु पूजन विधि || Vishnu Pujan Vidhi

0

विष्णु-पूजन-विधि: विष्णु शब्द विष् धातु से बना है, जिसका अर्थ है व्यापनशील या क्रियाशील होना अर्थात समस्त लोकों में अपनी किरणों को फैलाने वाला। भगवान् विष्णु देवताओं सहायक हैं। वृत्र वध के समय भगवान् विष्णु ने इन्द्र की सहायता की थी। भगवान् श्री हरी विष्णु ने तीन पगों में तीनों लोकों को नापकर राजा बाहुबली को सुतल लोक प्रदान किया और देवताओं को भी मुक्त किया।

अथ विष्णु-पूजन-विधि:

प्रात:काल स्नान-सन्ध्या आदि नित्यकर्म से निवृत्त होकर विष्णु-पूजनार्थ पवित्र आसन पर बैठ कर आचमन, प्राणायाम कर ॐ अपवित्र: पवित्रो वा०’ इससे अपने शरीर का और पूजा सामग्री का पवित्र जल से सम्प्रोक्षण करे । पश्चात स्वस्तिवाचन कर अपने दाहिने हाथ में अक्षत, पुष्प तथा जल लेकर इस प्रकार सङ्कल्प करे—

ॐ विष्णुर्विष्णुर्विष्णु: श्रीमद्भगवतो महापुरुषस्य विष्णोराज्ञया प्रवर्तमानस्य अद्य श्रीब्रह्मणोऽह्नि द्वितीयपरार्द्धे श्रीश्वेतवाराहकल्पे वैवस्वतमन्वन्तरे अष्टाविशतितमे कलियुगे कलिप्रथमचरणे जम्बूद्वीपे भरतखण्डे भारतवर्षे आर्यावतैंकदेशान्तर्गते अमुकक्षेत्रे अमुकनगरे अमुकग्रामे विक्रमशके बौद्धावतारे अमुकनामसंवत्सरे अमुकायने अमुकऋतौ महामाङ्गल्यप्रदमासोत्तमे मासे अमुकमासे अमुकपक्षे अमुकतिथौ अमुकवासरे अमुकनक्षत्रे अमुकयोगे अमुककरणे अमुकराशिस्थिते चन्द्रे अमुकराशिस्थिते सूर्ये अमुकराशिस्थिते देवगुरु शेषेषु ग्रहेषु यथायथाराशिस्थानस्थितेषु सत्सु एवं ग्रहगुणविशेषणविशिष्टायां शुभपुण्यतिथौ अमुकगोत्र: अमुकशर्माऽहम् अमुकवर्माऽहम्, अमुकगुप्तोऽहम् ममात्मन: श्रुति-स्मृति-पुराणोक्तफलप्राप्त्यथ धर्मार्थ काम मोक्ष चतुर्विध पुरुषार्थ सिद्धि द्वारा श्रीपरमेश्वरप्रीत्यर्थं यथोपचारै: श्रीविष्णुपूजनमहं करिष्ये।’

तत्पश्चात गौरी-गणेश,नवग्रह,कलश व सर्वतोभद्र आदि का पूजन कर श्रीहरिविष्णुजी का पूजन प्रारम्भ करें-
विष्णु-पूजन-विधि:

ध्यान—
शान्ताकारं भुजगशयनं पद्मनाभं सुरेशं
विश्वाधारं गगनसद्दशं मेधवर्णं शुभाङ्गम् ।
लक्ष्मीकान्तं कमलनयनं योगिभिर्ध्यानगम्यं
वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम् ॥
सुरकदम्बकैः प्रश्रयेण वै नियतसेवितं गोकुलोत्सवम् ।
किरीटकुण्डलं पीतजाम्बरं खलनिषूदनं चिन्तये विभुम् ॥

आवाहन—
ॐ सहस्रशीर्षा पुरुष: सहस्राक्ष: सहस्रपात् ।
स भूमिर्ठ० सर्व्वतस्पृत्त्वात्त्यतिष्ठद्दशाङ्गुलम् ॥
आगच्छ भगवन्देव स्थाने चात्र स्थिरो भव ।
यावत्पूजां करिष्यामि तावत्त्वं सन्निधौ भव ।
खगपवाहनं क्षीरजाप्रियं भवभयापहं भुक्तिमुक्तिदम् ।
सुरपतिं जगन्नाथमीश्वरं कमलभासमा वाहयाम्यहम् ॥
श्रीभगवते विष्णवे नम: आवाहयामि स्थार्पयामि ।

असान—
ॐ पुरुष ऽएवेदर्ठ० सर्व्वं यद् भूतं वच्च भाव्यम् ।
उतामृतत्त्वस्येशानो यदन्नेनातिरोहति ॥
रम्यं सुशोभनं दिव्यं सर्वसौख्यकरं शुभय ।
आसनं च मया दत्तं गृहाण परमेश्वर ॥
विधिमुखामरैर्नम्रमूर्तिभिः प्रणतसंश्रितं दुर्धरादिमत् ।
वरमणिप्रभा भासुरन्नवं जनपगृह्यतां स्वर्णमासनम् ॥
श्रीभगवते विष्णवे नम: आसनं समर्पयामि ।

पाद्य—
ॐ एतावानस्य महिमातो ज्यायाँश्च पूरुष: ।
पादोऽस्य व्विश्वा भूतानि त्रिपादस्यामृतं दिवि ॥
कुसुमवासितं गन्धविस्तृतं मुनिनिषेवितं सादरेण वै ।
ध्रुवपराशराभीष्टद ! प्रभो जनपगृह्यतां पाद्यमुत्तमम् ॥
उष्णोदकं निर्मलं च सर्वसौगन्ध्यसंयुतम् ।
पादप्रक्षालनार्थाय दत्तं ते प्रतिगृह्यताम् ॥
श्रीभगवते विष्णवे नम: पादयो: पाद्यं जलं समर्पयामि ।

अर्ध्य —
रजत अथवा ताम्र के अर्ध्य पात्र में गङ्गाजल, चन्दन, अक्षत, पुष्प, तुलसीदल लेकर भगवान् विष्णु को अर्ध्य प्रदान करें—
ॐ त्रिपादूर्ध्व ऽउदैत्पुरुष: पादोऽस्येहा भवत्पुन: ।
ततो व्विष्वङ व्यक्क्रा मत्साशनानशने ऽअभि ॥
अध्य गृहाण देवेश गन्धपुष्पाक्षतै: सह ।
करुणाकर मे देव गृहाणार्ध्यं नमोऽस्तु ते ॥
कनकसम्पुटे स्थापितं वरं जलसुवर्णमुक्ताफलैर्युतम् ।
करसरोरुहाभ्यां घृतम्मया जनपगृह्यतामर्घ्यमुत्तमम् ॥
श्रीभगवते विष्णवे नम: हस्तयोरर्घ समर्पयामि ।

आचमन—
ॐ ततो व्विराडजायत व्विराजो ऽअधिपूरुष: ।
स जातो ऽअत्यरिच्यत पश्चाद्भूमिमथो पुर: ॥
सर्वतीर्थसमायुक्तं सुगन्धिं निर्मलं जलम् ।
आचम्यतां मया दत्तं गृहीत्वा परमेश्वर ॥
तव रमायुजः सेवनाज्जना नृपतिसन्निभाः सम्भवन्ति हि ।
सुरतरङ्गिणी शुद्धवारिभिर्जनपगृह्यतामाचमं शुभम् ॥
श्रीभगवते विष्णवे नम: आचमनीयं जलं समर्पयामि ।

स्नान—
ॐ तस्माद्यज्ञात् सर्व्वहुत: सम्भृतं पृषदाज्यम् ।
पशूँस्ताँश्चक्क्रे वायव्यानारण्या ग्राम्याश्च वे ॥
गङ्गासरस्वतीरेवापयोष्णी नर्मदाजलै: ।
स्नांपितोऽसि मया देव तथा शान्तिं कुरुष्व मे ॥
हरिपदाम्बुजा नर्मदामही सरयूचन्द्रभागाभ्य आहृतम् ।
जलजवासितं स्नानहेतवे जनपगृह्यतामर्पितञ्जलम् ॥
श्रीभगवते विष्णवे नम: स्नानार्थं जलं समर्पयामि ।

पयःस्नानम् —
सुरगवुद्भभवं वीर्यवर्धकं निखिलदेहिनां जीवनप्रदम्
शशधरप्रभं फेनसंयुतम् जनपगृह्यतामर्पितं पयः ॥
ॐ पयः पृथ्वियां पय ओषधीषु पयो दिव्यन्तरिक्षे पयो धाः ।
पयस्वतीः प्रदिशः सन्तु मह्यम् ॥
श्रीभगवते विष्णवे नम: पयः स्नानं समर्पयामि ।

दधि स्नानम् —
शुचिपयः समुद्भूतमुतप्रदंव्रजनिवासिभिःस्वादितं शुभम् ।
रजतसंनिभं शीततामयं जनपगृह्यतामर्पितन्दधिम् ॥
ॐ दधिक्राव्णो अकारिषं जिष्णोरश्वस्य वाजिनः ।
सुरभि नो मुखाकरत्प्राण आयू ँ षि तारिषत् ॥
श्रीभगवते विष्णवे नम: दधि स्नानं समर्पयामि ।

घृतस्नानम् —
हुतवहप्रियं क्षीरजोद्भवं सकलदेहिनां सत्त्ववर्धकम् ।
कुमुदसदृशं विष्णु दैवतं जनपगृह्यतामर्पितङ्घृतम् ॥
ॐ घृतं मिमिक्षे घृतमस्य योनिर्घृते श्रितो घृतम्वस्य धाम ।
अनुष्वधमा वह मादयस्व स्वाहाकृतं वृषभ वक्षि हव्यम् ॥
श्रीभगवते विष्णवे नम: घृत स्नानं समर्पयामि ।

मधुस्नानम् —
मधुलतोद्भवं स्वादुमञ्जुलं मधुपमक्षिकाद्यैर्विनिर्मितम् ।
मधुरतामयं गन्धसम्प्रदं मधुहतेऽर्पितं गृह्यताम्मधु ॥
ॐ मधु वाता ऋतायते मधु क्षरन्ति सिन्धवः ।
माध्वीर्नः सन्त्वोषधीः ॥
मधु नक्तमुतोषसो मधुमत्पार्थिव ँ रजः ।
मधु द्यौरस्तु नः पिता ॥
श्रीभगवते विष्णवे नम: मधु स्नानं समर्पयामि ।

शर्करा स्नानम् —
मदनकार्मुकाद्या विनिर्मिता मधुरतान्विता सर्वपापहा ।
सरसताङ्गता तारकोपमा जनपगृह्यतां शुद्धशर्करा ॥
ॐ अपा ँ रसमुद्वयस ँ सूर्यै सन्त ँ समाहितम् ।
अपा ँ रसस्य यो रसस्तं वो गृह्णाम्युत्तममुपयामगृहीतोऽसीन्द्राय
त्वा जुष्टं गृह्णाम्येष ते योनिरिन्द्राय त्वा जुष्टतमम् ॥
श्रीभगवते विष्णवे नम: शर्करा स्नानं समर्पयामि ।

पञ्चामृतस्नान—
ॐ पञ्च नद्य: सरस्वतीमपियन्ति सस्रोतस: ।
सरस्वती तु पञ्चधा सोऽदेशे भवत्सरित् ॥
पञ्चामृतं मयानीतं पयो दधि घृतं मधु ।
शर्करा च समायुक्तं स्नानार्थं प्रतिगृह्यताम् ॥
श्रीभगवते विष्णवे नम: पञ्चामृतस्नानं समर्पयामि ।

उद्वर्तन स्नान —
कदम्बकेतकी पुष्पसम्भवं
मृगमदान्वितं यन्त्रनिर्मितम् ।
जनुपकारिणा भक्तितो मया
जनपगृह्यतां तैलमर्पितम् ॥
श्रीभगवते विष्णवे नम: उद्वर्तन स्नानम् समर्पयामि ।

शुद्धोदकस्नान—
ॐ शुद्धबाल: सर्व्वशुद्धवालो मणिवालस्त ऽआश्विना: ।
श्येत: श्येताक्षोऽरुणस्ते रुद्राय पशुपतये कर्ण्णा
वामा ऽअवलिप्ता रौद्द्रा नभोरूपा: पार्ज्जन्या: ॥
मलयाचलसम्भूतं चन्दनागुरुसम्भवम् ।
चन्दनं देवदेवेश स्नानार्थं प्रतिगृह्यताम् ॥
हरिपदाम्बुजा नर्मदामही सरयूचन्द्रभागाभ्य आहृतम् ।
जलजवासितं स्नानहेतवे जनपगृह्यतामर्पितञ्जलम् ॥
श्रीविष्णवे नम: शुद्धोदकस्नानं समर्पयामि ।

सुगन्धिद्रव्यस्नान—
ॐ त्र्यम्बकं वजामहे सुगन्धिं पुष्टिवर्द्धनम् ।
उर्व्वारुकमिव बन्धनान्मृत्योर्मुक्षीय माऽमृतात् ॥
दिव्यगन्धसमायुक्तं महापरिमलाद्भुतम् ।
गन्धद्रव्यमिदं भक्त्या दत्तं वै परिगह्यताम् ॥
श्रीभगवते विष्णवे नम: सुगन्धिद्रव्यस्नानं समर्पयामि ।
पश्चात् पुरुषसूक्त, नारायण उपनिषद् या नारायण अथर्वशिर्षम, नारायण सूक्त तथा विष्णु सूक्त के मन्त्रों से विष्णु भगवान् का अभिषेक करे ।

वस्त्र—
ॐ तस्माद्यज्ञात्सर्व्वहुत ऽऋच: सामानि जज्ञिरे ।
छन्दा सि जज्ञिरे तस्माद्यजुस्तस्मादजायत ॥
सर्वभूषाधिके सौम्ये लोकलज्जानिवारणे ।
मयोपपादिते तुभ्यं गृह्येतां वाससी शुभे ॥
विविधतन्तुभिर्गुम्फितं नवं सुतपनीयभं सोत्तरीयकम् ।
मधुरिपो जगन्नाथ माधव जनपगृह्यतां वस्त्रमर्पितम् ॥
श्रीभगवते विष्णवे नम: वस्त्रं समर्पयामि ।

यज्ञोपवीत—
ॐ तस्मादश्वा ऽअजायन्त वे के चोभयादत: ।
गावो ह जज्ञिरे तस्मात्तस्माज्जाता ऽअजावय: ॥
नवभिस्तन्तुभिर्युक्तं त्रिगुणं देवतामय
उपवीतं मया दत्तं गृहाण परमेश्वर ॥
त्रिगुणितं सितैरर्कतन्तुभिः कृतमिदम्मया शुद्धचेतसा ।
निगमसम्मतं बन्धमोचकः जनपगृह्यतामुपवीतकम् ॥
श्रीभगवते विष्णवे नम: यज्ञोपवीतं समर्पयामि ।
यज्ञोपवीतान्ते आचमनीयं जजं समर्पयामि ।

चन्दन—
ॐ तं वज्ञं बर्हिषि प्रौक्षन् पुरुषं जातमग्रत: ।
तेन देवा ऽअयजन्त साध्या ऽऋषयश्च वे ॥
श्रीखण्डं चन्दनं दिव्यं गन्धाढयं सुमनोहरम् ।
विलेपनं सुरश्रेष्ठ चन्दनं प्रतिगृह्यताम् ॥
मलयसम्भवं पीतवर्णकं मृगमदाधिभिर्वासितं वरम् ।
मुक्तिषट्पदं कुङ्कुमान्वितं जनपगृह्यतां गन्धमर्पितम् ॥
श्रीभगवते विष्णवे नम: चन्दनं समर्पयामि ।

अक्षतान् —
कमलसम्भवा मौक्तिकोपमा स्त्रिपथगोदकैः शालिताः शिवाः ।
अगरुकुङ्कुमैर्मिश्रितावरा जनपगृह्यतामर्पिताक्षताः ॥
ॐ अक्षन्नमीमदन्त ह्यव प्रिया अधूषत ।
अस्तोषत स्वभानवो विप्रा नविष्ठया मती योजान्विन्द्र ते हरी ॥
श्रीभगवते विष्णवे नम: अक्षतान् समर्पयामि ।

पुष्पमाला—
ॐ वत्पुरुषं व्यदधु: कतिधाव्यकल्पयन् ।
मुखं किमस्यासीत् किं बाहू किमूरू पादा ऽउच्येते ॥
माल्यादीनि सुगन्धीनि मालत्यादीनि वै प्रभो ।
मयाऽऽनीतानि पुष्पाणि पूजार्थं प्रतिगृह्यताम् ॥
तरुणमल्लिका कुन्दमालती बकुलपङ्कजानां समुच्चयैः ।
सततसुत्रितं भक्तितो मया जनपगृह्यतां हारमर्पितम् ॥
श्रीभगवते विष्णवे नम: पुष्पमालां समर्पयामि ।

तुलसीदल—
ॐ इदं व्विष्णुर्व्विचक्क्रमे त्रेधा निदधे पदम् ।
समूढमस्य पा सुरे स्वाहा ॥
तुलसीं हेमरूपां च रत्नरूपां च मञ्जरीम् ।
भवमोक्षप्रदां तुभ्यमर्पयामि हरिप्रियाम् ॥
श्रीभगवते विष्णवे नम: तुलसीदलानि समर्पयामि ।

अङ्गपूजन—
ॐ दामोदराय नम: पादौ पूजयामि । ॐ माधवाय नम: जानुनी: पूजयामि । ॐ पद्मनाभाय नम: नाभिं पूजयामि । ॐ विश्वमूर्तये नम: उदरं पूजयामि । ॐ ज्ञानगम्याय नम: हृदयं पूजयामि । ॐ श्रीकण्ठाय नम: कण्ठं पूजयामि । ॐ सहस्नभानवे नम: बाहु पूजयामि । ॐ योगिने नम: नेत्रे पूजयामि । ॐ उरगाय नम: ललाटं पूजयामि । ॐ नाकसुरेश्वराय नम: नासिकां पूजयामि । ॐ श्रवणेशाय नम: श्रोत्रे पूजयामि । ॐ सर्वकर्मप्रदाय नम: शिखां पूजयामि । ॐ सहस्नशीर्ष्णे नम: शिर: पूजयामि । ॐ सर्वस्वरूपिणे नम: सर्वाङ्गं पूजयामि।

धूप–
ॐ ब्राह्मणोऽस्य मुखमासीद् बाहू राजन्य: कृत: ।
ऊरू तदस्य वद्वैश्य: पद्भ्यार्ठ० शूद्रो ऽअजायत ॥
वनस्पतिरसोद्भूतो गन्धाढयो गन्ध उत्तम: ।
आघ्रेय: सर्वदेवानां धूपोऽयं प्रतिगृह्यताम् ॥
अगरगुग्गुला ज्यादिमिश्रितं तपनयोगजोद् भूतसौरभम् ।
अमरवृन्दकैः स्नेह सत्कृतं जनपगृह्यतां धूपमुत्तमम्। ॥
श्रीभगवते विष्णवे नम: धूपमाघ्रपयामि ।

दीप—
ॐ चन्द्रमा मनसो जातश्चक्षो: सूर्व्वो ऽअजायत ।
श्रोत्त्राद् व्वायुश्च प्प्राणश्च मुखादग्निरजायत ॥
साज्यं च वर्तिसंयुक्तं वह्निना योजितं मया ।
दीपं गृहाण देवेश त्रैलोक्यतिमिरापहम् ॥
अनलतैलिनी गोघृतान्वितं तिमिरनाशकं दीप्ततन्तुभिः ।
कनकभाजने स्थापितम्मया जनपगृह्यतां दीपमुत्तमम् ॥
श्रीभगवते विष्णवे नम: दीपं दर्शयामि ।
हस्तप्रक्षालनम् ।

नैवेद्य—
ॐ नाब्भ्या ऽआसीदन्तरिक्षर्ठ० शीर्ष्णो द्यौ: समवर्त्तत ।
पद्भ्यां भूमिर्द्दिश: श्रोत्रात्तथा लोकाँ२ ऽअकल्पयन् ॥
पनसदाडिमाम्रादिसत्फलंसुघृतमोदका पूपपायसम् ।
रजतभाजने स्थापितम्मया जनपगृह्यतां खाद्यमुत्तमम् ॥
श्रीभगवते विष्णवे नम: नैवेद्यं निवेदयामि ।
नैवेद्यान्ते आचमनीयं जलं सर्पयामि ।

इसके बाद नैवेद्य में तुलसी छोड़ कर उसको अभ्युक्षण कर, गन्ध और पुष्प से आच्छादित करे ।

पश्चात् धेनुमुद्रा से अमृतीकरण कर योनिमुद्रा को दिखला कर घण्टा बजावे ।

पश्चात् ग्रासमुद्रा को दिखलावे और

ॐ प्राणाय स्वाहा । (कनिष्ठिका, अनामिका और अँगूठा मिलावे ) ।
ॐ अपानाय स्वाहा । (तर्जनी, मध्यमा, अनासिका और अँगूठा मिलावे) ।
ॐ व्यानाय स्वाहा । (मध्यमा, तर्जनी और अँगूठा मिलावे ) ।
ॐ समानाय स्वाहा । (समस्त अँगुलियाँ तथा अँगूठा मिलावे )

इस प्रकार उञ्चारण करे और बीच-बीच में जल समर्पित करे । उत्तरापोशनार्थ पुन: नैवेद्य निवेदन करे । हस्तप्रक्षालनार्थं और मुखप्रक्षालनार्थ जल समर्पण करे । पुन: आचमनीय जल अर्पित करे ।

करोद्वर्त्तन चन्दन—
ॐ अर्ठ० शुनाते ऽअर्ठ० शु: पृच्यतां परुषा परु: ।
गन्धस्ते सोममवतु मदाय रसो ऽअच्युत: ॥
करोद्वर्त्तनकं देव सुगन्धै: परिवासितै: ।
गृहीत्वा मे वरं देहि परत्र च परां गतिम् ॥
श्रीभगवते विष्णवे नम: करोद्वर्त्तनार्थे गन्धं समर्पयामि ।
हस्तप्रक्षालनार्थं जलं समर्पयामि ।

ऋतुफल—
ॐ वा: फलिनीर्व्वा ऽअफला ऽअपुष्पा वाश्च पुष्पिणी: ।
बृहस्पतिप्प्रसूतास्ता नो मुञ्चन्त्वर्ठ० हस: ॥
नानाविधानि दिव्यानि मधुराणि फलानि वै ।
भक्त्यार्पितानि सर्वाणि गृहाण परमेश्वर ॥
श्रीभगवते विष्णवे नम: ऋतुफलानि समर्पयामि ।

ताम्बूल —
ॐ वत्पुरुषेण हविषा देवा वज्ञमतन्वत ।
व्वसन्तोऽस्यासीदाज्यं ग्नीष्म ऽइध्म: शरद्धवि: ॥
पूगीफलादिसहितं कर्पूरेण च संयुतम् ।
ताम्बूलं कोमलं दिव्यं गृहाण परमेश्वर ॥
खपुरसम्भवं पूगचूर्णयुग् मृगमदेलुका वासितं वरम् ।
फणिलतादलैः क्लृप्तबीडकं जनपगृह्यतामास्यभूषणम् ॥
श्रीभगवते विष्णवे नम: मुखवासार्थं ताम्बूलं समर्पयामि ।

दक्षिणा—
ॐ हिरण्यगर्भ: समवर्त्तताग्रे भूतस्प जात: पतिरेक ऽआसोत् ।
स दाधार पृथिवीं द्यामुतेमां कस्मै देवाय हविषा व्विधेम ॥
हिरण्यगर्भगर्भस्थं हेमबीजं विभावसो: ।
अनन्तपुण्यफलदमत: शान्तिं प्रयच्छ मे ॥
निखिलयाचिनां श्रेष्ठभोगदा निगमसम्मता कर्मपूर्णदा ॥
सकलभूजनैर्वाञ्छिता सदा जनपगृह्यतां हेमदक्षिणा ॥
श्रीभगवते विष्णवे नम: दक्षिणां समर्पयामि ।

आरती—
ॐ इदर्ठ० हवि: प्रजननं मे ऽअस्तु दशवीरर्ठ० सर्व्वगणर्ठ० स्वस्तये ।
आत्मसनि प्रजासनि पशुसनि लोकसन्यभयसनि ॥
अग्नि: प्रजां बहुलां मे करोत्त्वन्नं पयो रेतो ऽअस्मासु धत्त ॥१॥
ॐ आ राञ्रि पार्थिवर्ठ० रज: पितुरप्प्रायि धामभि: ।
दिव: सदा सि बृहती व्वि तिष्ठ्ठस ऽआ त्त्वेषं व्वर्त्तते तम: ॥
कर्पूरगौरं करुणावतारं संसारसारं भुजगेन्द्रहारम् ।
सदावसन्तं ह्रदयारविन्दे भवं भवानीसहितं नमामि ॥
श्रीभगवते विष्णवे नम: आरार्तिक्यं समर्पयामि ।

नीराजनम्—
हुतवहप्रियैर्मिश्रितं वरं
जलधिजैर्युतं सर्वपापहम् ।
मुखविलोकनार्थाय संस्कृतं
जनपगृह्यतामार्तिकं शुभम् ॥
श्रीभगवते विष्णवे नम: नीराजनम् समर्पयामि ।

प्रदक्षिणाम्—
वरदसञ्चितं पूर्वजन्मभिर्दहति किल्विषं त्वत्प्रदक्षिणा ।
नरहरिमुदा शुद्धचेतसा सततमीश्वरं त्वां नमाम्यहम् ॥
ॐ ये तीर्थानि प्रचरन्ति सृकाहस्ता निषङ्गिणः ।
तेषा ँ सहस्रयोजनेऽव धन्वानि तन्मसि ।
यानि कानि च पापानि जन्मान्तरकृतानि च ।
तानि सर्वाणि नश्यन्तु प्रदक्षिणया पदे पदे ॥
श्रीभगवते विष्णवे नम: प्रदक्षिणाम् समर्पयामि ।

विष्णु-पूजन-विधि

विष्णु जी की आरती

ॐ जय जगदीश हरे, स्वामी! जय जगदीश हरे।
भक्तजनों के संकट क्षण में दूर करे॥
जो ध्यावै फल पावै, दुख बिनसे मन का।
सुख-संपत्ति घर आवै, कष्ट मिटे तन का॥ ॐ जय…॥
मात-पिता तुम मेरे, शरण गहूं किसकी।
तुम बिनु और न दूजा, आस करूं जिसकी॥ ॐ जय…॥
तुम पूरन परमात्मा, तुम अंतरयामी॥
पारब्रह्म परेमश्वर, तुम सबके स्वामी॥ ॐ जय…॥
तुम करुणा के सागर तुम पालनकर्ता।
मैं मूरख खल कामी, कृपा करो भर्ता॥ ॐ जय…॥
तुम हो एक अगोचर, सबके प्राणपति।
किस विधि मिलूं दयामय! तुमको मैं कुमति॥ ॐ जय…॥
दीनबंधु दुखहर्ता, तुम ठाकुर मेरे।
अपने हाथ उठाओ, द्वार पड़ा तेरे॥ ॐ जय…॥
विषय विकार मिटाओ, पाप हरो देवा।
श्रद्धा-भक्ति बढ़ाओ, संतन की सेवा॥ ॐ जय…॥
तन-मन-धन और संपत्ति, सब कुछ है तेरा।
तेरा तुझको अर्पण क्या लागे मेरा॥ ॐ जय…॥
जगदीश्वरजी की आरती जो कोई नर गावे।
कहत शिवानंद स्वामी, मनवांछित फल पावे॥ ॐ जय…॥

इति विष्णु-पूजन-विधि सम्पूर्णम् ।

Leave a Reply

Your email address will not be published. Required fields are marked *