विष्णुस्तवनम् , Vishnu Stavanam

0

श्वेत उवाच

ॐ नमो वासुदेवाय नमः संकर्षणाय च |

प्रद्युम्नायानिरुद्धाय नमो नारायणाय च ||

नमोऽस्तु बहुरूपाय विश्वरूपाय वेधसे |

निर्गुणाय अप्रतर्क्याय शुचये शुक्लकर्मणे ||

ॐ नमः पद्मनाभाय पद्मगर्भोद्भवाय च |

नमोऽस्तु पद्मवर्णाय पद्महस्ताय ते नमः ||

ॐ नमः पुष्कराक्षाय सहस्त्राक्षाय मीढुषे |

नमः सहस्रपादाय सहस्त्रभुजमन्यवे ||

ॐ नमोऽस्तु वराहाय वरदाय सुमेधसे |

वरिष्ठाय वरेण्याय हिरण्याय अच्युताय च ||

ॐ नमो बालरूपाय बालपद्म प्रभाय च |

बालार्कसोमनेत्राय मुञ्चकेशाय धीमते ||

केशवाय नमो नित्यं नमो नारायणाय च |

माधवाय वरिष्ठाय गोविन्दाय नमो नमः ||

ॐ नमो विष्णवे नित्यं देवाय वसुरेतसे |

मधुसूदनाय नमः शुद्धायांशुधराय च ||

नमोऽनन्ताय सूक्ष्माय नमः श्रीवत्सधारिणे |

त्रिविक्रमाय च नमो दिव्यपीताम्बराय च ||

सृष्टिकर्त्रे नमस्तुभ्यं गोप्त्रे धात्रे नमो नमः |

नमोऽस्तु गुणभूताय निर्गुणाय नमो नमः ||

नमो वामनरूपाय नमो वामनकर्मणे |

नमो वामननेत्राय नमो वामनवाहिने ||

नमोऽनन्ताय पूज्याय नमोऽस्त्वव्यक्तरूपिणे |

अप्रतर्क्याय शुद्धाय नमो भयहराय च ||

संसारार्णव पोताय प्रशान्ताय स्वरूपिणे |

शिवाय सौम्यरूपाय घोररूपधराय च ||

भवभंगकृते चैव भवभोगप्रदाय च |

भवसंघातरूपाय भवसृष्टिकृते नमः ||

ॐ नमो दिव्यरूपाय सोमाग्निश्वसिताय च |

सोमसूर्यांशु केशाय गोब्राह्मणहिताय च ||

ॐ नमः रूक्स्वरूपाय पदक्रम स्वरूपिणे |

ऋक् स्तुताय नमस्तुभ्यं नमो ऋक् साधनाय च ||

ॐ नमो यजुषां धात्रे यजू रूपधराय च |

यजुर्याज्याय जुष्टाय यजुषां पतये नमः ||

ॐ नमः श्रीमते देव श्रीधराय वराय च |

श्रियः कान्ताय दान्ताय योगचिन्त्याय योगिने ||

ॐ नमः सामरूपाय सामध्वनिवराय च |

ॐ नमः सामसौम्याय सामयोगविदे नमः ||

साम्ने च सामगीताय ॐ नमः सामधारिणे |

सामयज्ञविदे चैव नमः सामकराय च ||

नमः त्वथर्वशिरसे नमोऽथर्व स्वरूपिणे |

नमोऽस्त्वथर्व पादाय नमोऽथर्वकराय च ||

ॐ नमो वज्रशीर्षाय मघुकैटभघातिने |

महोदधि जलस्थाय वेदाहरणकारिणे ||

नमो दीप्तस्वरूपाय हृषीकेशाय वै नमः |

नमो भगवते तुभ्यं वासुदेवाय ते नमः ||

नारायण नमस्तुभ्यं नमो लोकहिताय च |

ॐ नमो मोहनाशाय भवभंगकराय च ||

गतिप्रदाय च नमो नमो बन्धहराय च |

त्रैलोक्यतेजसां कर्त्रे नमस्तेजः स्वरूपिणे ||

योगीश्वराय शुद्धाय रामायोत्तरणाय च |

सुखाय सुखनेत्राय नमः सुकृतधारिणे ||

वासुदेवाय वन्द्याय वामदेवाय वै नमः |

देहिनां देहकर्त्रे च भेदभंगकराय च ||

देवैः वंदितदेहाय नमस्ते दिव्यमौलिने |

नमो वासनिवासाय वास व्यवहराय च ||

ॐ नमो वसुकर्त्रे वसुवासप्रदाय च |

नमो यज्ञस्वरूपाय यज्ञेशाय च योगिने ||

यतियोगकरेशाय नमो यज्ञाङ्गधारिणे |

संकर्षणाय च नमः प्रलम्बमथनाय च ||

मेघघोष स्वनोत्तीर्ण वेगलांगल धारिणे |

नमोऽस्तु ज्ञानिनां ज्ञान नारायणपरायण ||

न मेऽस्ति त्वामृते बन्धुः नरकोत्तारणे प्रभो |

अतस्त्वां सर्वभावेन प्रणतो नतवत्सल ||

मलं यत्कायजं वापि मानसं चैव केशव |

न तस्यान्योऽस्ति देवेश क्षालकः त्वामृतेऽच्युत ||

संसर्गाणि समस्तानि विहाय त्वामुपस्थितः |

संगो मेऽस्तु त्वया सार्धं आत्मलाभाय केशव ||

कष्टं आपत्सुदुष्पारं संसारं वेद्मि केशव |

तापत्रय परिक्लिष्टः तेन त्वां शरणं गतः ||

एषणाभिः जगत्सर्वं मोहितं मायया तव |

आकर्षितं च लोभाद्यैः अतः त्वां अहं आश्रितः ||

नास्ति किंचित् सुखं विष्णो संसारस्थस्य देहिनः |

यथा यथा हि यज्ञेश त्वयि चेतः प्रवर्तते ||

तथा फलविहीनं तु सुखं आत्यन्तिकं लभेत् |

नष्टो विवेकशून्योऽस्मि दृश्यते जगद् आतुरम् |

गोविन्द त्राहि संसारात् माम् उद्धर्तुं त्वमर्हसि ||

मग्नस्य मोहसलिले निरुत्तारे भवार्णवे |

उद्धर्तां पुण्डरीकाक्ष त्वामृतेऽन्यो न विद्यते ||

|| विष्णु स्तवनं सम्पूर्णम ||

Leave a Reply

Your email address will not be published. Required fields are marked *