Yash Tuze zalaku De-यश तुझे झळकु दे दिगंतरी

0

यश तुझे झळकु दे दिगंतरी तू विसरु नको राष्ट्रास तरी ॥धृ॥

जीवनकलिका पुर्ण फुलू दे पवित्र्याचे तेज चढू दे
देशप्रीतीचा गंध भरु दे जीवन होइ व्यर्थ ना तरी॥१॥

विसर जिवाला नच ध्येयाला विसर घराला नच देशाला
विसरु नको रे परंपरेला उज्ज्वल मनि इतिहास धरी॥२॥

भूल पडावी भ्याडपणाची भूल पडावी अहंपणाची
भूल नको पण कर्तव्याची स्वार्थाची ती भूल बरी॥३॥

धगधगती तत्वावर निष्ठा मान जिवाची हीच प्रतिष्ठा
अनुसरतील जन कळुनी येता तत्वपुजारी खरोखरी॥४॥

yaśa tujhe jhaḻaku de digaṁtarī tū visaru nako rāṣṭrāsa tarī ||dhṛ||

jīvanakalikā purṇa phulū de pavitryāce teja caḍhū de
deśaprītīcā gaṁdha bharu de jīvana hoi vyartha nā tarī ||1||

visara jivālā naca dhyeyālā visara gharālā naca deśālā
visaru nako re paraṁparelā ujjvala mani itihāsa dharī ||2||

bhūla paḍāvī bhyāḍapaṇācī bhūla paḍāvī ahaṁpaṇācī
bhūla nako paṇa kartavyācī svārthācī tī bhūla barī ||3||

dhagadhagatī tatvāvara niṣṭhā māna jivācī hīca pratiṣṭhā
anusaratīla jana kaḻunī yetā tatvapujārī kharokharī ||4||

Leave a Reply

Your email address will not be published. Required fields are marked *