Month: February 2021

राम अष्टोत्तर शतनाम स्तोत्रम् – Ram Ashtottara Shatanama Stotra

श्रीराघवं दशरथात्मजमप्रमेयं, सीतापतिं रघुकुलान्वयरत्नदीपम् । आजानुबाहुमरविन्ददलायताक्षं रामं, निशाचरविनाशकरं नमामि ॥ वैदेहीसहितं सुरद्रुमतले हैमे महामण्डपे मध्ये, पुष्पकमासने मणिमये वीरासने सुस्थितम् ।...

राम अष्टोत्तर शतनाम स्तोत्रम् || Rama Ashtottara Shatanama Stotram

॥ अथ श्रीमदानन्दरामायणान्तर्गत श्री रामाष्टोत्तरशतनाम स्तोत्रम् ॥ विष्णुदास उवाच- ॐ अस्य श्रीरामचन्द्रनामाष्टोत्तरशतमन्त्रस्य ब्रह्मा ऋषिः । अनुष्टुप् छन्दः । जानकीवल्लभः श्रीरामचन्द्रो...

श्री राम अष्टोत्तर शतनाम स्तोत्रम् – Rama Ashtottara Shatanama Stotra

श्रीगणेशाय नमः ॥ वाल्मीकिरुवाच । यैस्तु नामसहस्रस्य पतनं न भवेत्सदा । रचितं नित्यपाठाय तेभ्यः स्वल्पाक्षरं मया ॥ १॥ अष्टोत्तरशतं नाम्नामादरेण...

सूर्य अष्टोत्तर शतनाम स्तोत्रम् – Surya Ashtottara Shatanama Stotram

सूर्य अष्टोत्तर शतनाम स्तोत्रम् || Surya Ashtottara Shatanama Stotram श्रीगणेशाय नमः । वैशम्पायन उवाच । शृणुष्वावहितो राजन् शुचिर्भूत्वा समाहितः ।...