बुध अष्टोत्तर शतनामावली स्तोत्रम् -Budha Ashtottara Shatanamavali Stotram
बुधो बुधार्चितः सौम्यः सौम्यचित्तः शुभप्रदः । दृढव्रतो दृढबल श्रुतिजालप्रबोधकः ॥ १॥ सत्यवासः सत्यवचा श्रेयसाम्पतिरव्ययः । सोमजः सुखदः श्रीमान् सोमवंशप्रदीपकः ॥...
बुधो बुधार्चितः सौम्यः सौम्यचित्तः शुभप्रदः । दृढव्रतो दृढबल श्रुतिजालप्रबोधकः ॥ १॥ सत्यवासः सत्यवचा श्रेयसाम्पतिरव्ययः । सोमजः सुखदः श्रीमान् सोमवंशप्रदीपकः ॥...
शुक्रः शुचिः शुभगुणः शुभदः शुभलक्षणः । शोभनाक्षः शुभ्ररूपः शुद्धस्फटिकभास्वरः ॥ १॥ दीनार्तिहारको दैत्यगुरुः देवाभिवन्दितः । काव्यासक्तः कामपालः कविः कळ्याणदायकः ॥...
श्रीदेव्युवाच । पुरा प्रतिश्रुतं देव क्रीडासक्तो यदा भवान् । नाम्नां शतं महाकाल्याः कथयस्व मयि प्रभो ॥ २३-१॥ श्रीभैरव उवाच ।...
श्रीगणेशाय नमः । देवा ऊचुः । जय शम्भो विभो रुद्र स्वयम्भो जय शङ्कर । जयेश्वर जयेशान जय सर्वज्ञ कामद ॥...
श्रीपराशर उवाच – शृणु मैत्रेय! मन्त्रज्ञ अष्टोत्तरशतसंज्ञिकः । नाम्नां हनूमतश्चैव स्तोत्राणां शोकनाशनम् ॥ पूर्वं शिवेन पार्वत्याः कथितं पापनाशनम् । गोप्याद्गोपतरं...
शतनाम प्रवक्ष्यामि शृणुष्व कमलानने । यस्य प्रसादमात्रेण दुर्गा प्रीता भवेत् सती ॥ 1॥ ॐ सती साध्वी भवप्रीता भवानी भवमोचनी ।...
तेरे प्यार का आसरा चाहता हूँ, कृपासिंधु तेरी कृपा चाहता हूँ।। मैं चाहता जानु क्यों मशहूर हो तुम, क्यों भक्तों...
श्री राधे गोविंदा, मन भज ले हरी का, प्यारा नाम है, गोपाला हरी का प्यारा नाम है, नंदलाला हरी का...
भटक रहा है राहे आदमी, भुला सब आदेश, राह दिखाना आकर मुझको, हे देवो के देव, आजा आजा महादेव, मेरे...
ओम सुंदरम ओमकार सुंदरम, शिव सुंदरम शिव नाम सुंदरम, शिव नाम सुंदरम।। ओम वन्दनं ओंकार वन्दनं, ओम वन्दनं ओंकार वन्दनं,...
हो जो नजरे करम आपकी, फिर नहीं डर है संसार की, एक नजर दास पर हो कभी, एक नजर दास...
शिव है शक्ति, शिव है भक्ति, शिव है मुक्ति धाम।। शिव है ब्रह्मा, शिव है विष्णु, शिव है मेरा राम।।...