Ram

राम अष्टोत्तर शतनाम स्तोत्रम् -Shri Ram Ashtottara Shatanama Stotram

॥ अथ श्रीमदानन्दरामायणान्तर्गत श्री रामाष्टोत्तरशतनाम स्तोत्रम् ॥ विष्णुदास उवाच- ॐ अस्य श्रीरामचन्द्रनामाष्टोत्तरशतमन्त्रस्य ब्रह्मा ऋषिः । अनुष्टुप् छन्दः । जानकीवल्लभः श्रीरामचन्द्रो...

श्री राम भुजङ्ग प्रयात स्तोत्रम् || Rama Bhujangaprayata Stotram

श्री राम भुजङ्ग प्रयात स्तोत्रम् || Sri Rama Bhujangaprayata Stotram विशुद्धं परं सच्चिदानन्दरूपं गुणाधारमाधारहीनं वरेण्यम् । महान्तं विभान्तं गुहान्तं गुणान्तं...

इंद्रकृत श्रीराम स्तोत्र || Indra Kruta Sri Rama Stotram

इंद्रकृत श्रीराम स्तोत्र || Indra Kruta Sri Rama Stotram इन्द्र उवाच भजेऽहं सदा राममिन्दीवराभं भवारण्यदावानलाभाभिधानम् । भवानीहृदा भावितानन्दरूपं भवाभावहेतुं भवादिप्रपन्नम्...

अहिल्या कृत श्रीराम स्तोत्र || Ahalyakruta Srirama Stotram

अहिल्या कृत श्रीराम स्तोत्र || Ahalyakruta Srirama Stotram अहो कृतार्थाऽस्मि जगन्निवास ते पदाब्जसंलग्नरजःकणादहं। स्पृशामि यत्पद्मजशङ्करादिभि-र्विमृश्यते रन्धितमानसैः सदा ॥१॥ अहो विचित्रं...

श्री सीताराम स्तोत्रम् || Sitaram Stotram

श्री सीताराम स्तोत्रम् || Sitaram Stotram अयोध्यापुरनेतारं मिथिलापुरनायिकाम् । रघावाणामलङ्कारं वैदेहानामलङ्क्रियाम् ॥ १ ॥ रघूणां कुलदीपं च निमीनां कुलदीपिकाम् ।...

राम अष्टोत्तर शतनाम स्तोत्रम् – Ram Ashtottara Shatanama Stotra

श्रीराघवं दशरथात्मजमप्रमेयं, सीतापतिं रघुकुलान्वयरत्नदीपम् । आजानुबाहुमरविन्ददलायताक्षं रामं, निशाचरविनाशकरं नमामि ॥ वैदेहीसहितं सुरद्रुमतले हैमे महामण्डपे मध्ये, पुष्पकमासने मणिमये वीरासने सुस्थितम् ।...

राम अष्टोत्तर शतनाम स्तोत्रम् || Rama Ashtottara Shatanama Stotram

॥ अथ श्रीमदानन्दरामायणान्तर्गत श्री रामाष्टोत्तरशतनाम स्तोत्रम् ॥ विष्णुदास उवाच- ॐ अस्य श्रीरामचन्द्रनामाष्टोत्तरशतमन्त्रस्य ब्रह्मा ऋषिः । अनुष्टुप् छन्दः । जानकीवल्लभः श्रीरामचन्द्रो...