Sri Sathya Sai Sharan Panchakam

Hayagreeva Stotram in Hindi || श्री हयग्रीव स्तोत्रम् हिंदी में

ज्ञानानन्दमयं देवं निर्मलस्फटिकाकृतिं आधारं सर्वविद्यानां हयग्रीवमुपास्महे ॥ १ ॥ स्वतस्सिद्धं शुद्धस्फटिकमणिभू भृत्प्रतिभटं सुधासध्रीचीभिर्द्युतिभिरवदातत्रिभुवनं अनन्तैस्त्रय्यन्तैरनुविहित हेषाहलहलं हताशेषावद्यं हयवदनमीडेमहिमहः ॥ २ ॥...

Sri Krishna Tandava Stotra in Hindi || श्री कृष्ण ताण्डव स्तोत्र हिंदी में

भजे व्रजैकनन्दनं समस्तपापखण्डनं स्वभक्तचित्तरञ्जनं सदैव नन्दनन्दनम् । सुपिच्छगुच्छमस्तकं सुनादवेणुहस्तकं अनङ्गरङ्गसारगं नमामि सागरं भजे ॥ १ ॥ मनोजगर्वमोचनं विशालफाललोचनं विघातगोपशोभनं नमामि...

Lakshmi Stuti || lakshmi ji ki stuti || आदि लक्ष्मि नमस्तेऽस्तु परब्रह्म स्वरूपिणि

आदि लक्ष्मि नमस्तेऽस्तु परब्रह्म स्वरूपिणि। यशो देहि धनं देहि सर्व कामांश्च देहि मे।। सन्तान लक्ष्मि नमस्तेऽस्तु पुत्र-पौत्र प्रदायिनि। पुत्रां देहि...

Sri Sathya Sai Sharan Panchakam || श्री सत्‍य शरण पञ्चकम्

दुर्वारदुर्विषहदुःखशताभिघातै- र्दूरार्दितस्य भगवन्, मनसो गतिस्त्वम्। दिष्ट्याद्य दिव्यकरुणावरुणालयं तं त्वां सत्यसायिभगवन्, शरणं प्रपद्ये॥१॥ मन्दस्मितातिरमणीयमुखारविन्दं कारुण्यवर्षकमनीयकटाक्षपातम्। शान्तिप्रदं भृशमशान्तहृदन्तराणां त्वां सत्यसायिभगवन्, शरणं प्रपद्ये॥२॥...