Parameshache Divya Karya He-परमेशचे दिव्य कार्य हे

0

परमेशचे दिव्य कार्य हे ह्रदयांतरी स्फुरले
केशवरुपे भगवंतच हे पुनश्च अवतरले॥धृ॥

हिंदुत्वाची पडली भ्रांती धर्म बुडाला नुरली नीती
राष्ट्राची ही आत्मविस्मृती पाहुनिया ह्रदयी गहिवरले॥१॥

ध्येयभ्रष्ट ते पाहुन जीवन
भारत मातेचे आक्रंदन
धर्मात्म्यांचे कळवळले मन
देशासाठी कणकण झिजले॥२॥॥

मनामनातुनि करुनि जागरण
राष्ट्रभावना ह्रदयी फुलवुन
संघटनेचे तत्व चिरंतन
देशकारणी घोषित केले॥३॥

संस्कारांचे शिंपुनिया जल
हिंदुत्वाला केले निर्मल
जागृत केले राष्ट्राचे बल
संघटनेचे जाळे विणिले॥४॥

युगायुगाचा शापच सरला
उध्दाराचा मार्ग मिळाला
मोहमुक्त तो अर्जुन झाला
हिंदुभूमिचे भाग्य उदेले॥५॥

parameśace divya kārya he hradayāṁtarī sphurale
keśavarupe bhagavaṁtaca he punaśca avatarale ||dhṛ||

hiṁdutvācī paḍalī bhrāṁtī dharma buḍālā nuralī nītī
rāṣṭrācī hī ātmavismṛtī pāhuniyā hradayī gahivarale ||1||

dhyeyabhraṣṭa te pāhuna jīvana
bhārata mātece ākraṁdana
dharmātmyāṁce kaḻavaḻale mana
deśāsāṭhī kaṇakaṇa jhijale ||2|| ||

manāmanātuni karuni jāgaraṇa
rāṣṭrabhāvanā hradayī phulavuna
saṁghaṭanece tatva ciraṁtana
deśakāraṇī ghoṣita kele ||3||

saṁskārāṁce śiṁpuniyā jala
hiṁdutvālā kele nirmala
jāgṛta kele rāṣṭrāce bala
saṁghaṭanece jāḻe viṇile ||4||

yugāyugācā śāpaca saralā
udhdārācā mārga miḻālā
mohamukta to arjuna jhālā
hiṁdubhūmice bhāgya udele ||5||

Leave a Reply

Your email address will not be published. Required fields are marked *