Chhatrapati Shivrayancha Triwar Cheerleader || छत्रपती शिवरायांचा त्रिवार जयजयकार

0

छत्रपती शिवरायांचा त्रिवार जयजयकार ॥ध्रु॥

हिंदवी स्वराज्याचे तोरण बांधुनिया गाजवी समरांगण
आई भवानी प्रसन्न होउन देई साक्षात्कार ॥१॥

धर्माचा अभिमानी राजा देशाचा संरक्षक राजा
चारित्र्याचा पालक राजा घडवी देशोद्धार ॥२॥

स्फूर्तीकेन्द्र हे भारतियांचे दैवत अमुच्या महाराष्ट्राचे
आद्यप्रवर्तक संघटनेचे सदा विजयी होणार ॥३॥

पूजा बांधू सामर्थ्याची इच्छापूर्ती श्रीशिवबाची
उठता ऊर्मी समर्पणाची काय उणे पडणार ॥४॥

प्रभात झाली लोकशाहिची जाणिव हो कर्तव्याची
घेउ प्रतिज्ञा एकजुटीची नको आता माघार ॥५॥

कितीक झाले आणी होतिल राजे असंख्य जगती
परी न शिवबासम होइल या अवनीवरती राजे छत्रपती ॥६॥

English Transliteration:
chatrapatī śivarāyāṁcā trivāra jayajayakāra ||dhru||

hiṁdavī svarājyāce toraṇa bāṁdhuniyā gājavī samarāṁgaṇa
āī bhavānī prasanna houna deī sākṣātkāra ||1||

dharmācā abhimānī rājā deśācā saṁrakṣaka rājā
cāritryācā pālaka rājā ghaḍavī deśoddhāra ||2||

sphūrtīkendra he bhāratiyāṁce daivata amucyā mahārāṣṭrāce
ādyapravartaka saṁghaṭanece sadā vijayī hoṇāra ||3||

pūjā bāṁdhū sāmarthyācī icchāpūrtī śrīśivabācī
uṭhatā ūrmī samarpaṇācī kāya uṇe paḍaṇāra ||4||

prabhāta jhālī lokaśāhicī jāṇiva hoī kartavyācī
gheu pratijñā ekajuṭīcī nako ātā māghāra ||5||

kitīka jhāle āṇī hotila rāje asaṁkhya jagatī
parī na śivabāsama hoila yā avanīvaratī rāje chatrapatī ||6||

Leave a Reply

Your email address will not be published. Required fields are marked *