Month: February 2021

श्री सरस्वती पञ्चकम् – Sri Saraswati Panchakam

॥ सरस्वतीपञ्चकम् ॥ सुरमकुञ्चमध्यगो मरालमध्यशोभितो, नदीतटप्रतिष्ठितः स्थिरप्रशान्तलोचनः । हृदिस्वरात्मिकास्मरन्मनोयशस्वतीनम-, न्सरस्वतीस्तवं पठन्कदा यतिर्भवाम्यहम् ॥ १॥ लसत्सिताम्बुरूहवर्णवस्त्रभासितास्तुतिं, स्फुरद्विभूषणाश्रयाविलासिनाममञ्जरीम् । त्रिलोकश्रेष्ठसुन्दरीकथाकलापवल्लरीं, सरस्वतीस्तवं पठन्कदा...

शुक्र स्तोत्र -Shukra Stotram -Shukra Graha Stotrama

नमस्ते भार्गव श्रेष्ठ देव दानव पूजित ।वृष्टिरोधप्रकर्त्रे च वृष्टिकर्त्रे नमो नम: ।।1।। देवयानीपितस्तुभ्यं वेदवेदांगपारग: । परेण तपसा शुद्ध शंकरो लोकशंकर:...

श्री गणेश मानस पूजा -Shri Ganesh Manas Puja

विघ्नेशवीर्याणि विचित्रकानि वन्दीजनैर्मागधकैः स्मृतानि।श्रुत्वा समुत्थिष्ठ गजानन ! त्वं ब्राह्मे जगन्मङ्गलकं कुरुष्व ॥१॥ एवं मया प्रार्थितविघ्नराज-श्चित्तेन चोत्थाय बहिर्गणेशं । तं निर्गतं...

श्री गणेश बाह्य पूजा – Shri Ganesha Bahya Puja

चतुर्बाहुं त्रिनेत्रं च गजास्यं रक्तवर्णकम्।पाशाङ्कुशादिसंयुक्तं मायायुक्तं प्रचिन्तयेत्॥१॥ आगच्छ ब्रह्मणां नाथ! सुरासुरवरार्चित! सिद्धिबुद्ध्यादिसंयुक्त! भक्तिग्रहणलालस!॥२॥ कृतार्थोऽहं कृतार्थोऽहं तवागमनतः प्रभो!। विघ्नेशानुगृहीतोऽहं सफलो मे...

श्री गणेश भुजंगम – Shri Ganesha Bhujanga

रणत्क्षुद्रघण्टानिनादाभिरामं चलत्ताण्डवोद्दण्डवत्पद्मतालम् ।लसत्तुन्दिलाङ्गोपरिव्यालहारं गणाधीशमीशानसूनुं तमीडे ॥ १॥ ध्वनिध्वंसवीणालयोल्लासिवक्त्रं स्फुरच्छुण्डदण्डोल्लसद्बीजपूरम् । गलद्दर्पसौगन्ध्यलोलालिमालं गणाधीशमीशानसूनुं तमीडे ॥ २॥ प्रकाशज्जपारक्तरन्तप्रसून- प्रवालप्रभातारुणज्योतिरेकम । प्रलम्बोदरं वक्रतुण्डैकदन्तं...

श्री रामस्तवराज – Sri Ramastavarajah

अस्य श्री रामचन्द्रस्तवराजमन्त्रस्य सनत्कुमार ऋषिःश्री रामो देवता अनुष्टुप् छन्दः सीता बीजं हनुमान् शक्तिः श्रीरामप्रीत्यर्थे जपेविनियोगः सूत उवाच- सर्वशास्त्रार्थतत्त्वज्ञं व्यासं सत्यवतीसुतं...