Dhyeya Dev Ki Disha Me-ध्येय देव की दिशा में

0

ध्येय देव की दिशा में चरण सतत चल रहे।
तव स्मृति की सुरभि बेल मन में नित्य बढ़ चले॥

गति मति द्युति तुम्हारी हम सभी में आ बसे
सुख दुखों की हर घडी में स्मृति तुम्हारी धैर्य दे
गति कभी रुके नहिं ध्येय मार्ग पर बढे॥१॥

देख चतुर्दिक महान दुख दैन्य आपदा
द्रवित ह्रदय भार के लिये त्याग सकल सम्पदा
दम्भित मोह हो हताश देखते तुम्हें रहें॥२॥

चरण बस बढ़े चले वायु की गति लिये
मन सदैव व्यग्र हो ध्रुव सुध्येय के लिए
तव स्मृति का कवच धार सिध्द युध्द को खडे॥३॥

धूलि के कणों से आज घोष उठ रहा महा
स्मृति सुगन्ध स्पर्श से देह धन्य है अहा
युगों- युगों में एक अवतारित विभूति है॥४॥

dhyeya deva kī diśā meṁ caraṇa satata cala rahe |
tava smṛuti kī surabhi bela mana meṁ nitya baṛha cale||

gati mati dyuti tumhārī hama sabhī meṁ ā base
sukha dukhoṁ kī hara ghaḍī meṁ smṛti tumhārī dhairya de
gati kabhī ruke nahiṁ dhyeya mārga para baḍhe ||1||

dekha caturdika mahāna dukha dainya āpadā
dravita hradaya bhāra ke liye tyāga sakala sampadā
dambhita moha ho hatāśa dekhate tumheṁ raheṁ ||2||

caraṇa basa baṛhe cale vāyu kī gati liye
mana sadaiva vyagra ho dhruva sudhyeya ke lie
tava smṛti kā kavaca dhāra sidhda yudhda ko khaḍe ||3||

dhūli ke kaṇoṁ se āja ghoṣa uṭha rahā mahā
smṛti sugandha sparśa se deha dhanya hai ahā
yugoṁ- yugoṁ meṁ eka avatāirita vibhūti hai ||4||

Leave a Reply

Your email address will not be published. Required fields are marked *