Gagan Me Gadagadahate-गगन में गड़गड़ाहटें

0

गगन में गड़गड़ाहटें धरा पे चक्रवात है
सम्भाले अपने देश को ये दुश्मनों की घात है॥

भग्न मन है त्रस्त तन है तिक्त जन हुआ
पुर्व दिशि की ये कराहें घुमड़ता धुआँ
तो थाम लो मशाल को कराल काली रात है॥१॥

एकात्म देश भिन्न वेषी सप्त रंग हैं
दिव्य रवि की रश्मियाँ विमल तरंग हैं
उदधि पग पखारता हिमाद्रि का ललाट है॥२॥

देश की अखंडता स्वतन्त्रता सुराज
झुकता है क्यों जवान भारती समाज
माँ भारती के देश में क्यों सोया सुप्रभात है॥३॥

भारतीयता का भान दिग्दिगन्त हो
ज्ञान सूर्य की प्रभा निशा का अन्त हो
शक्ति शील -ऐक्य से लो नष्टचक्रवात है॥४॥

gagana meṁ gaṛagaṛāhaṭeṁ dharā pe cakravāta hai
sambhāle apane deśa ko ye duśmanoṁ kī ghāta hai ||

bhagna mana hai trasta tana hai tikta jana huā
purva diśi kī ye karāheṁ ghumaṛatā dhuā
to thāma lo maśāla ko karāla kālī rāta hai ||1||

ekātma deśa bhinna veṣī sapta raṁga haiṁ
divya ravi kī raśmiyā vimala taraṁga haiṁ
udadhi paga pakhāratā himādri kā lalāṭa hai ||2||

deśa kī akhaṁḍatā svatantratā surāja
jhukatā hai kyoṁ javāna bhāratī samāja
mā bhāratī ke deśa meṁ kyoṁ soyā suprabhāta hai ||3||

bhāratīyatā kā bhāna digdiganta ho
jñāna sūrya kī prabhā niśā kā anta ho
śakti śīla -aikya se lo naṣṭacakravāta hai ||4||

Leave a Reply

Your email address will not be published. Required fields are marked *