Main Story

Editor’s Picks

Trending Story

श्री राम अष्टोत्तर शतनाम स्तोत्रम् – Rama Ashtottara Shatanama Stotra

श्रीगणेशाय नमः ॥ वाल्मीकिरुवाच । यैस्तु नामसहस्रस्य पतनं न भवेत्सदा । रचितं नित्यपाठाय तेभ्यः स्वल्पाक्षरं मया ॥ १॥ अष्टोत्तरशतं नाम्नामादरेण...

सूर्य अष्टोत्तर शतनाम स्तोत्रम् – Surya Ashtottara Shatanama Stotram

सूर्य अष्टोत्तर शतनाम स्तोत्रम् || Surya Ashtottara Shatanama Stotram श्रीगणेशाय नमः । वैशम्पायन उवाच । शृणुष्वावहितो राजन् शुचिर्भूत्वा समाहितः ।...

श्री तुलसी शतनाम स्तोत्रम || Tulsi Ashtottara Shatanama Stotram

तुलसी पावनी पूज्या वृन्दावननिवासिनी ! ज्ञानदात्री ज्ञानमयी निर्मला सर्वपूजिता ॥1॥ सती पतिव्रता वृन्दा क्षीराब्धिमथनोद्भवा ! कृष्णवर्णा रोगहन्त्री त्रिवर्णा सर्वकामदा ॥2॥...

श्री गणेश अष्टोत्तर शतनाम स्तोत्र || Shri Ganesh Ashtottara Satanama Stotram

गणेशहेरंबगजाननेति महोदर! स्वानुभवप्रकाशिन्!। वरिष्ठ! सिद्धिप्रिय! बुद्धिनाथ! वदन्तमेवं त्यजत प्रभीताः ॥१॥ अनेकविघ्नान्तक! वक्रतुण्ड! स्वसंज्ञवासिंश्चतुर्भुजेति । कवीश देवान्तकनाशकारिन् वदन्तमेवं त्यजत प्रभीताः ॥२॥...

केतु अष्टोत्तर शतनामावली स्तोत्रम् || Ketu Ashtottara Shatanamavali Stotram

शृणु नामानि जप्यानि केतो रथ महामते । केतुः स्थूलशिराश्चैव शिरोमात्रो ध्वजाकृतिः ॥ १॥ नवग्रहयुतः सिंहिकासुरीगर्भसम्भवः । महाभीतिकरश्चित्रवर्णो वै पिंगळाक्षकः ॥...

गुरु अष्टोत्तर शतनामावली स्तोत्रम् – Guru Ashtottara Shatanamavali Stotram

गुरुर्गुणवरो गोप्ता गोचरो गोपतिप्रियः । गुणी गुणवतांश्रेष्ठो गुरूणाङ्गुरुरव्ययः ॥ १॥ जेता जयन्तो जयदो जीवोऽनन्तो जयावहः । आङ्गीरसोऽध्वरासक्तो विविक्तोऽध्वरकृत्परः ॥ २॥...

राहु अष्टोत्तर शतनामावली स्तोत्रम् – Rahu Ashtottara Shatanamavali Stotram

शृणु नामानि राहोश्च सैंहिकेयो विधुन्तुदः । सुरशत्रुस्तमश्चैव फणी गार्ग्यायणस्तथा ॥ १॥ फणिर्गार्ग्यायनस्तथा सुरागुर्नीलजीमूतसङ्काशश्च चतुर्भुजः । सुरारिर्नील खड्गखेटकधारी च वरदायकहस्तकः ॥...

श्री सूर्य अष्टोत्तर शतनाम स्तोत्रम् – Surya Ashtottara Shatanama Stotra

अरुणाय शरण्याय करुणारससिन्धवे । असमानबलायाऽर्तरक्षकाय नमो नमः ॥ १॥ आदित्यायाऽदिभूताय अखिलागमवेदिने । अच्युतायाऽखिलज्ञाय अनन्ताय नमो नमः ॥ २॥ इनाय विश्वरूपाय...