Main Story

Editor’s Picks

Trending Story

महाकाली अष्टोत्तर शतनाम स्तोत्रम -Mahakali Ashtottara Shatanama Stotram

भैरवोवाच शतनाम प्रवक्ष्यामि कालिकाय वरानने । यस्य प्रपठनाद्वाग्मी सर्वत्र विजयी भवेत् ॥ ॥ अथ स्तोत्रम् ॥ काली कपालिनी कान्ता कामदा...

महाकाली अष्टोत्तर शतनाम स्तोत्रम -Mahakali Ashtottara Shatanama Stotram

भैरवोवाच शतनाम प्रवक्ष्यामि कालिकाय वरानने । यस्य प्रपठनाद्वाग्मी सर्वत्र विजयी भवेत् ॥ ॥ अथ स्तोत्रम् ॥ काली कपालिनी कान्ता कामदा...

श्री षोडशी अष्टोत्तर शतनाम स्तोत्रम् – Shodashi Ashtottara Shatanama Stotram

जगन्नाथ स्तोत्रं वद मयि प्रभो । यस्यानुष्ठानमात्रेण नरो भक्तिमवाप्नुयात् ॥ १॥ ब्रह्मोवाच – सहस्रनाम्नामाकृष्य नाम्नामष्टोत्तरं शतम् । गुह्याद्गुह्यतरं गुह्यं सुन्दर्याः...

श्री लक्ष्मी अष्टोत्तर शतनाम स्तोत्र- Sri Lakshmi Ashtottara Shatanama Stotram- Laxmi Ashtottara

देव्युवाच देवदेव! महादेव! त्रिकालज्ञ! महेश्वर! करुणाकर देवेश! भक्तानुग्रहकारक! ॥ अष्टोत्तर शतं लक्ष्म्याः श्रोतुमिच्छामि तत्त्वतः ॥ ईश्वर उवाच देवि! साधु महाभागे...

श्री राधा अष्टोत्तर शतनाम स्तोत्रम् -Shri Radha Ashtottara Shatanama Stotram

अथास्याः सम्प्रवक्ष्यामि नाम्नामष्टोत्तरं शतम् ।यस्य सङ्कीर्तनादेव श्रीकृष्णं वशयेद्ध्रुवम् ॥ १॥ राधिका सुन्दरी गोपी कृष्णसङ्गमकारिणी । चञ्चलाक्षी कुरङ्गाक्षी गान्धर्वी वृषभानुजा ॥...

श्री वराह अष्टोत्तर शतनाम स्तोत्रम् – Sri Varaha Ashtottara Shatanama Stotram

वराहो वरदो वन्द्यो वरेण्यो वसुदेवभाः ।वषट्कारो वसुनिधिर्वसुधोद्धरणो वसुः ॥ १॥ वसुदेवो वसुमतीदंष्ट्रो वसुमतीप्रियः । वनधिस्तोमरोमान्धु र्वज्ररोमा वदावदः ॥ २॥ वलक्षाङ्गो...

श्री अंगारक अष्टोत्तर शतनाम स्तोत्रम् -Sri Angaraka Ashtottara Shatanama Stotram

महीसुतो महाभागो मंगळो मंगळप्रदः । महावीरो महाशूरो महाबलपराक्रमः ॥ १॥ महारौद्रो महाभद्रो माननीयो दयाकरः । मानजोऽमर्षणः क्रूरः तापपापविवर्जितः ॥ २॥...