महाकाली अष्टोत्तर शतनाम स्तोत्रम -Mahakali Ashtottara Shatanama Stotram

0

भैरवोवाच शतनाम प्रवक्ष्यामि कालिकाय वरानने ।

यस्य प्रपठनाद्वाग्मी सर्वत्र विजयी भवेत् ॥

॥ अथ स्तोत्रम् ॥

काली कपालिनी कान्ता कामदा कामसुन्दरी ।

कालारात्रिः कालिका च कालभैरव पूजिता ॥

क्रुरुकुल्ला कामिनी च कमनीय स्वभाविनी ।

कुलीना कुलकत्रीं च कुलवर्त्म प्रकाशिनी ॥

कस्तूरिरसनीला च काम्या कामस्वरूपिणी ।

ककारवर्णनिलया कामधेनुः करालिका ॥

कुलकान्ता करालस्या कामार्त्ता च कलावती ।

कृशोदरी च कामाख्या कौमारी कुलपालिनी ॥

कुलजा कुलमन्या च कलहा कुलपूजिता ।

कामेश्वरी कामकान्ता कुञ्जरेश्वरगामिनी ॥

कामदात्री कामहर्त्री कृष्णा चैव कपर्दिनी ।

कुमुदा कृष्णदेहा च कालिन्दी कुलपूजिता ॥

काश्यापी कृष्णमाता च कुलिशाङ्गी कला तथा ।

क्रीं रूपा कुलगम्या च कमला कृष्णपूजिता ॥

कृशाङ्गी किन्नरी कत्रीं कलकण्ठी च कार्तिकी ।

कम्बुकण्ठी कौलिनी च कुमुदा कामजीविनी ॥

कलस्त्री कीर्तिका कृत्या कीर्तिश्च कुलपालिका ।

कामदेवकला कल्पलता कामाङ्गवर्द्धिनी ॥

कुन्ता च कुमुदप्रीता कदम्बकुसुमोत्सुका ।

कादम्बिनी कमलिनी कृष्णानन्दप्रदायिनी ॥

कुमारीपूजनरता कुमारीगणशोभिता ।

कुमारीरञ्जनरता कुमारीव्रतधारिणी ॥

कङ्काली कमनीया च कामशास्त्रविशारदा ।

कपालखट्वाङ्गधरा कालभैरवरूपिणी ॥

कोटरी कोटराक्षी च काशीकैलासवासिनी ।

कात्यायनी कार्यकरी काव्यशास्त्र प्रमोदिनी ॥

कामाकर्षणरूपा च कामपीठनिवासिनी ।

कङिकनी काकिनी क्रीडा कुत्सिता कलहप्रिया ॥

कुण्डगोलोद्भवप्राणा कौशिकी कीर्तिवर्द्धिनी, कुम्भस्तनी कलाक्षा च काव्या कोकनदप्रिया ।

कान्तारवासि कान्तिश्च कठिना कृष्णवल्लभा ॥

॥ फलश्रुति इति ॥

ते कथितम् देवि गुह्याद् गुह्यतरम् परम् ।

प्रपठेद्य इदम् नित्यम् कालीनाम शताष्टकम् ॥

त्रिषु लोकेषु देवेशि तस्यासाध्यम् न विद्यते ।

प्रातः काले च मध्याह्ने सायाह्ने च सदा निशि ॥

यः पठेत्परया भक्त्या कालीनाम शताष्टकम् ।

कालिका तस्य गेहे च संस्थानम् कुरुते सदा ॥

शून्यागारे श्मशाने वा प्रान्तरे जलमध्यतः ।

वह्निमध्ये च संग्रामे तथा प्राणस्य संशये ॥

शताष्टकम् जपेन्मंत्री लभते क्षेममुत्तमम्, कालीं संस्थाप्य विधिवत्श्रुत्वा नामशताष्टकैः ।

साधकः सिद्धिमाप्नोति कालिकायाः प्रसादतः ॥

Leave a Reply

Your email address will not be published. Required fields are marked *