बुध ग्रह के मंत्र -Budh Grah Ke Mantra
बुध ग्रह के मंत्र || Budh Grah Ke Mantra बुध ग्रह के वैदिक मंत्र || Budh Grah Ke Vedic ऊँ...
बुध ग्रह के मंत्र || Budh Grah Ke Mantra बुध ग्रह के वैदिक मंत्र || Budh Grah Ke Vedic ऊँ...
चन्द्र ग्रह के मंत्र || Chandra Grah Ke Mantra || Chandra Grah Ke Tantrik Mantra चन्द्र वैदिक मंत्र || Chandra...
सूर्य ग्रह के मंत्र - Surya Dev Ke Mantra सूर्य वैदिक मंत्र || Surya Dev Ke Vedic Mantra ऊँ आकृष्णेन...
तुलसी पूजा मंत्र || Tulsi Puja Mantra तुलसी तोड़ने का मंत्र || Tulsi Todne Ka Mantra ॐ सुभद्राय नमः ॐ...
श्री राम मंत्र - Shri Ram Mantra श्री राम बीज मंत्र - Shri Ram Beej Mantra “राम” भगवान श्री राम...
मेरा रोम रोम बोले, हर हर महादेव भोले हर हर महादेव भोले, हर हर महादेव भोले भक्तन के रक्वाले तुमरी...
पट खोल मेरे बाबा वो ओ डमरू वाले ओ डमरू वाले भगत जनों की भीड़ लगी है दर्श की दर...
॥ सरस्वतीपञ्चकम् ॥ सुरमकुञ्चमध्यगो मरालमध्यशोभितो, नदीतटप्रतिष्ठितः स्थिरप्रशान्तलोचनः । हृदिस्वरात्मिकास्मरन्मनोयशस्वतीनम-, न्सरस्वतीस्तवं पठन्कदा यतिर्भवाम्यहम् ॥ १॥ लसत्सिताम्बुरूहवर्णवस्त्रभासितास्तुतिं, स्फुरद्विभूषणाश्रयाविलासिनाममञ्जरीम् । त्रिलोकश्रेष्ठसुन्दरीकथाकलापवल्लरीं, सरस्वतीस्तवं पठन्कदा...
नमस्ते भार्गव श्रेष्ठ देव दानव पूजित ।वृष्टिरोधप्रकर्त्रे च वृष्टिकर्त्रे नमो नम: ।।1।। देवयानीपितस्तुभ्यं वेदवेदांगपारग: । परेण तपसा शुद्ध शंकरो लोकशंकर:...
विघ्नेशवीर्याणि विचित्रकानि वन्दीजनैर्मागधकैः स्मृतानि।श्रुत्वा समुत्थिष्ठ गजानन ! त्वं ब्राह्मे जगन्मङ्गलकं कुरुष्व ॥१॥ एवं मया प्रार्थितविघ्नराज-श्चित्तेन चोत्थाय बहिर्गणेशं । तं निर्गतं...
चतुर्बाहुं त्रिनेत्रं च गजास्यं रक्तवर्णकम्।पाशाङ्कुशादिसंयुक्तं मायायुक्तं प्रचिन्तयेत्॥१॥ आगच्छ ब्रह्मणां नाथ! सुरासुरवरार्चित! सिद्धिबुद्ध्यादिसंयुक्त! भक्तिग्रहणलालस!॥२॥ कृतार्थोऽहं कृतार्थोऽहं तवागमनतः प्रभो!। विघ्नेशानुगृहीतोऽहं सफलो मे...
रणत्क्षुद्रघण्टानिनादाभिरामं चलत्ताण्डवोद्दण्डवत्पद्मतालम् ।लसत्तुन्दिलाङ्गोपरिव्यालहारं गणाधीशमीशानसूनुं तमीडे ॥ १॥ ध्वनिध्वंसवीणालयोल्लासिवक्त्रं स्फुरच्छुण्डदण्डोल्लसद्बीजपूरम् । गलद्दर्पसौगन्ध्यलोलालिमालं गणाधीशमीशानसूनुं तमीडे ॥ २॥ प्रकाशज्जपारक्तरन्तप्रसून- प्रवालप्रभातारुणज्योतिरेकम । प्रलम्बोदरं वक्रतुण्डैकदन्तं...