Sangha Shakti Divya Rupa-संघ शक्ति दिव्य रुप

0

संघ शक्ति दिव्य रुप
संघ-शक्ति दिव्य-रुप विश्व-व्यापिनी
शस्र-धारी काली-सम असुर-मर्दिनी
जीवन की संजीवनी प्रेम-रुपिणी
भागीरथी मंगलमय पापनाशिनी ॥

बोलो जय बोलो जय भय-विमोचिनी
राष्ट्र-मुक्ति-दायक हो सकल-स्वामिनी
रामचन्द्र धवल यशोगान-गायिनी
शिवजी पर प्रीति करे धैर्य-दायिनी ॥

दुर्बल की शक्ति यही तेज-धारिणी
सबलों की ध्येयपूत रिपु-विदारिणी
सचराचर प्राणिमात्र जीव-रक्षिणी
पतित हिन्दु-राष्ट्र की यह धन्य तारिणी ॥

हिन्दु-हिन्दु एक हो घोष-कारिणी
मधुर-मधुर प्रेमामृत सतत-वर्षिणी
बोलो जय बोलो जय सिंह-वाहिनी
अमर हिन्दू संस्कृति हो विश्वमोहिनी ॥

English Transliteration:
saṁgha śakti divya rupa
saṁgha-śakti divya-rupa viśva-vyāpinī
śasra-dhārī kālī-sama asura-mardinī
jīvana kī saṁjīvanī prema-rupiṇī
bhāgīrathī maṁgalamaya pāpanāśinī ||

bolo jaya bolo jaya bhaya-vimocinī
rāṣṭra-mukti-dāyaka ho sakala-svāminī
rāmacandra dhavala yaśogāna-gāyinī
śivajī para prīati kare dhairya-dāyinī ||

durbala kī śakti yahī teja-dhāriṇī
sabaloṁ kī dhyeyapūta ripu-vidāriṇī
sacarācara prāṇimātra jīva-rakṣiṇī
patita hindu-rāṣṭra kī yaha dhanya tāriṇī ||

hindu-hindu eka ho ghoṣa-kāriṇī
madhura-madhura premāmṛta satata-varṣiṇī
bolo jaya bolo jaya siṁha-vāhinī
amara hindū saṁskṛti ho viśvamohinī ||

Leave a Reply

Your email address will not be published. Required fields are marked *