Sota Desh Jaga De-सोता देश जगा दे

0

सोता देश जगा दे सोता देश जगा दे

गरज-गरज नगराज आज हो निद्रा का अवसान
विजय -किरीट लिए सजने को आये स्वर्ण विहान
तन्द्रा अलस भगा दे॥१॥

गंगा-यमुना उठे घहर कर ले ले प्रबल हिलोर
ब्रह्मपुत्र उमड़े पूरब दिशि सिन्धु प्रतीची ओर
घर-घर रस सरसा दे॥२॥

पहन नर्मदा की जयमाला उठ ओ विंध्य विराट
एक बार चिंघाड़ उठो तुम पूर्व-पश्चिमी घाट
रण का नाद सुना दे॥३॥

sotā deśa jagā de sotā deśa jagā de

garaja-garaja nagarāja āja ho nidrā kā avasāna
vijaya -kirīṭa lie sajane ko āye svarṇa vihāna
tandrā alasa bhagā de ||1||

gaṁgā-yamunā uṭhe ghahara kara le le prabala hilora
brahmaputra umaṛe pūraba diśi sindhu pratīcī ora
ghara-ghara rasa sarasā de ||2||

pahana narmadā kī jayamālā uṭha o viṁdhya virāṭa
eka bāra ciṁghāṛa uṭho tuma pūrva-paścimī ghāṭa
raṇa kā nāda sunā de ||3||

Leave a Reply

Your email address will not be published. Required fields are marked *