Stotram

Laxmi Strot: लक्ष्‍मी स्‍त्रोत का पाठ, जानें मां लक्ष्‍मी की महिमा

पढ़ें लक्ष्‍मी स्‍त्रोत का पाठ… नमस्तस्यै सर्वभूतानां जननीमब्जसम्भवाम् श्रियमुनिन्द्रपद्माक्षीं विष्णुवक्षःस्थलस्थिताम्॥ पद्मालयां पद्मकरां पद्मपत्रनिभेक्षणाम् वन्दे पद्ममुखीं देवीं पद्मनाभप्रियाम्यहम्॥ त्वं सिद्धिस्त्वं स्वधा...

मातृका स्तोत्र, Matruka Stotram गणेश ग्रहनक्षत्र योगिनीं राशिरुपिणीम्

गणेश ग्रहनक्षत्र योगिनीं राशिरुपिणीम् | देवीं मन्त्रमयीं नौमि मातृकां पीठरूपिणीम् || १ || प्रणमामि महादेवीं मातृकां परमेश्वरीम् | कालहल्लोहलोल्लोलकतना नाशन्...

शिवशक्ति कृत श्री गणाधीश स्तोत्र || Shiva Shakti Kritam Shri Ganadhish Stotram

शिवशक्ति कृत श्री गणाधीश स्तोत्र || Shiva Shakti Kritam Shri Ganadhish Stotram ॥ श्रीगणाधीशस्तोत्रं शिवशक्तिकृतम् ॥ श्रीगणेशाय नमः । श्रीशक्तिशिवावूचतुः...

श्री हयग्रीव शतनामावली स्तोत्रम || Shri Hayagreeva Ashtottara Shatanamavali Stotram || Hayagreeva Ashtottara Shatanama Stotram

अथ विगःनियो – ॐ अस्य श्रीहयग्रीवस्तोत्रमन्त्रस्य सङ्कर्षण ऋषिः, अनुष्टुप्छन्दः, श्रीहयग्रीवो देवता ऋं बीजं नमः शक्तिः विद्यार्थे जपे विनियोगः ॥ अथ...

श्री नृसिंह स्तोत्र || Sri Narsingh Stotram

श्री नृसिंह स्तोत्र || Sri Narsingh Stotram कुन्देन्दुशङ्खवर्णः कृतयुगभगवान्पद्मपुष्पप्रदाता त्रेतायां काञ्चनाभिः पुनरपि समये द्वापरे रक्तवर्णः । शङ्को सम्प्राप्तकाले कलियुगसमये नीलमेघश्च...

श्री वेङ्कटेश स्तोत्रम् || Shri Venkatesa Stotram || Venkatesa Stotra

श्री वेङ्कटेश स्तोत्रम् || Shri Venkatesa Stotram || Venkatesa Stotra वेङ्कटेशो वासुदेवः प्रद्युम्नोऽमितविक्रमः। सङ्कर्षणोऽनिरुद्धश्च शेषाद्रिपतिरेव च ॥१॥ जनार्दनः पद्मनाभो वेङ्कटाचलवासनः।...

काली शतनाम स्तोत्रम् || Kali Shatanama Stotram

॥ कालीशतनामस्तोत्रम् बृहन्नीलतन्त्रार्गतम् ॥ श्रीदेव्युवाच । पुरा प्रतिश्रुतं देव क्रीडासक्तो यदा भवान् । नाम्नां शतं महाकाल्याः कथयस्व मयि प्रभो ॥...