श्री हयग्रीव शतनामावली स्तोत्रम || Shri Hayagreeva Ashtottara Shatanamavali Stotram || Hayagreeva Ashtottara Shatanama Stotram

0

अथ विगःनियो –

ॐ अस्य श्रीहयग्रीवस्तोत्रमन्त्रस्य सङ्कर्षण ऋषिः,
अनुष्टुप्छन्दः, श्रीहयग्रीवो देवता ऋं बीजं
नमः शक्तिः विद्यार्थे जपे विनियोगः ॥

अथ ध्यानम् –
वन्दे पूरितचन्द्रमण्डलगतं श्वेतारविन्दासनं
मन्दाकिन्यमृताब्धिकुन्दकुमुदक्षीरेन्दुहासं हरिम् ।
मुद्रापुस्तकशङ्खचक्रविलसच्छ्रीमद्भुजामण्डितम् नित्यं
निर्मलभारतीपरिमलं विश्वेशमश्वाननम् ॥

अथ मन्त्रः –
ॐ ऋग्यजुःसामरूपाय वेदाहरणकर्मणे ।
प्रणवोद्गीथवचसे महाश्वशिरसे नमः ॥
श्रीहयग्रीवाय नमः ।

अथ स्तोत्रम् –
ज्ञानानन्दमयं देवं निर्मलं स्फटिकाकृतिम् ।
आधारं सर्वविद्यानां हयग्रीवमुपास्महे ॥ १॥

हयग्रीवो महाविष्णुः केशवो मधुसूदनः ।
गोविन्दः पुण्डरीकाक्षो विष्णुर्विश्वम्भरो हरिः ॥ २॥

आदीशः सर्ववागीशः सर्वाधारः सनातनः ।
निराधारो निराकारो निरीशो निरुपद्रवः ॥ ३॥

निरञ्जनो निष्कलङ्को नित्यतृप्तो निरामयः ।
चिदानन्दमयः साक्षी शरण्यः सर्वदायकः ॥ ४॥

शुभदायकः श्रीमान् लोकत्रयाधीशः शिवः सारस्वतप्रदः ।
वेदोद्धर्त्तावेदनिधिर्वेदवेद्यः पुरातनः ॥ ५॥

पूर्णः पूरयिता पुण्यः पुण्यकीर्तिः परात्परः ।
परमात्मा परञ्ज्योतिः परेशः पारगः परः ॥ ६॥

सकलोपनिषद्वेद्यो निष्कलः सर्वशास्त्रकृत् ।
अक्षमालाज्ञानमुद्रायुक्तहस्तो वरप्रदः ॥ ७॥
पुराणपुरुषः श्रेष्ठः शरण्यः परमेश्वरः ।
शान्तो दान्तो जितक्रोधो जितामित्रो जगन्मयः ॥ ८॥

जरामृत्युहरो जीवो जयदो जाड्यनाशनः ।
गरुडासनः जपप्रियो जपस्तुत्यो जपकृत्प्रियकृद्विभुः ॥ ९॥

जयश्रियोर्जितस्तुल्यो जापकप्रियकृद्विभुः विमलो विश्वरूपश्च विश्वगोप्ता विधिस्तुतः ।
विराट् स्वराट् विधिविष्णुशिवस्तुत्यः शान्तिदः क्षान्तिकारकः ॥ १०॥

श्रेयःप्रदः श्रुतिमयः श्रेयसां पतिरीश्वरः ।
अच्युतोऽनन्तरूपश्च प्राणदः पृथिवीपतिः ॥ ११॥

अव्यक्तो व्यक्तरूपश्च सर्वसाक्षी तमोहरः ।
अज्ञाननाशको ज्ञानी पूर्णचन्द्रसमप्रभः ॥ १२॥

ज्ञानदो वाक्पतिर्योगी योगीशः सर्वकामदः ।
योगारूढो महापुण्यः पुण्यकीर्तिरमित्रहा ॥ १३॥

विश्वसाक्षी चिदाकारः परमानन्दकारकः ।
महायोगी महामौनी मुनीशः श्रेयसां निधिः ॥ १४॥

हंसः परमहंसश्च विश्वगोप्ता विरट् स्वराट् ।
शुद्धस्फटिकसङ्काशः जटामण्डलसंयुतः ॥ १५॥
आदिमध्यान्तरहितः सर्ववागीश्वरेश्वरः ।
प्रणवोद्गीथरूपश्च वेदाहरणकर्मकृत् ॥ १६॥

नाम्नामष्टोत्तरशतं हयग्रीवस्य यः पठेत् ।
स सर्ववेदवेदाङ्गशास्त्राणां पारगः कविः ॥ १७॥

इदमष्टोत्तरशतं नित्यं मूढोऽपि यः पठेत् ।
वाचस्पतिसमो बुद्ध्या सर्वविद्याविशारदः ॥ १८॥

महदैश्वर्यमाप्नोति कलत्राणि च पुत्रकान् ।
नश्यन्ति सकलान् रोगान् अन्ते हरिपुरं व्रजेत् ॥ १९॥

॥ इति श्रीब्रह्माण्डपुराणे श्रीहयग्रीवाष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ॥

Leave a Reply

Your email address will not be published. Required fields are marked *