Vande Mataram – वंदे मातरम्‌ | Desh Bhakti Geet

0

वंदे मातरम्‌

वंदे मातरम्‌।

वंदे मातरम्‌ ।
सुजलां सुफलां
मलयजशीतलाम्‌
सस्यश्यामलां मातरम्‌
वंदे मातरम्‌।
शुभ्रज्योत्‍स्‍नापुलकितयामिनीं
फुल्लकुसुमितद्रुमदलशोभिनीं
सुहासिनीं सुमधुर भाषिणीं
सुखदां वरदां मातरम्‌
वंदे मातरम्‌।
सप्त कोटि कण्ठ कलकल निनाद कराले,
निसप्त कोटि भुजैधृत खरकरवाले,
अबला केन मा एत बले
बहुबलधारिणीं नमामि तारिणीं
रिपुदलवारिणीं मातरम्‌
वंदे मातरम्‌।
तुमि विद्या, तुमि धर्म
तुमि हृदि, तुमि मर्म
त्वं हि प्राणाः शरीरे
बाहुते तुमि मा शक्ति
हृदये तुमि मा भक्ति
तोमारई प्रतिमा गडि मन्दिरे-मन्दिरे मातरम्‌
वंदे मातरम्‌।
त्वं हि दुर्गा दशप्रहरणधारिणी
कमला कमलदलविहारिणी
वाणी विद्यादायिनी, नामामि त्वाम्‌
कमलां अमलां अतुलां सुजलां सुफलां मातरम्‌
वंदे मातरम्‌।
श्यामलां सरलां सुस्मितां भूषितां
धरणीं भरणीं मातरम्‌
वंदे मातरम्‌। वंदे मातरम्‌।

Leave a Reply

Your email address will not be published. Required fields are marked *