केतु अष्टोत्तर शतनामावली || Ketu Ashtottara Shatanamavali

0

केतु अष्टोत्तर शतनामावली – Ketu Ashtottara Shatanamavali

ॐ कॆतवॆ नमः ।
ॐ स्थूलशिरसॆ नमः ।
ॐ शिरॊमात्राय नमः ।
ॐ ध्वजाकृतयॆ नमः ।
ॐ नवग्रहयुताय नमः ।
ॐ सिंहिकासुरीगर्भसंभवाय नमः ।
ॐ महाभीतिहराय नमः ।
ॐ चित्रवर्णाय नमः ।
ॐ श्री पिंगळाक्षाय नमः ।
ॐ फलधूम्रसंकाशाय नमः ।
ॐ तीक्ष्णदंष्ट्राय नमः ।
ॐ महॊरगाय नमः ।
ॐ रक्तनॆत्राय नमः ।
ॐ चित्रकारिणॆ नमः ।
ॐ तीव्रकॊपाय नमः ।
ॐ महाशूराय नमः ।
ॐ पापकंटकाय नमः ।
ॐ क्रॊधनिधयॆ नमः ।
ॐ छायाग्रहविशॆषकाय नमः ।
ॐ अंत्यग्रहाय नमः ॥ २० ॥

ॐ महाशीर्षाय नमः ।
ॐ सूर्यारयॆ नमः ।
ॐ पुष्पवद्गृहिणॆ नमः ।
ॐ वरदहस्ताय नमः ।
ॐ गदापाणयॆ नमः ।
ॐ चित्रशुभ्रधराय नमः ।

ॐ चित्रध्वजपताकाय नमः ।
ॐ घॊराय नमः ।
ॐ चित्ररथाय नमः ।
ॐ शिखिनॆ नमः ।
ॐ कुळत्थभक्षकाय नमः ।
ॐ वैढूर्याभरणाय नमः ।
ॐ उत्पातजनकाय नमः ।
ॐ शुक्रमित्राय नमः ।
ॐ मंदारखाय नमः ।
ॐ शिखिनॆंधपकाय नमः ।
ॐ अंतर्वॆदिनॆ नमः ।
ॐ ईश्वराय नमः ।
ॐ जैमिनिगॊत्रजाय नमः ।
ॐ चित्रगुप्तात्मनॆ नमः ॥ ४० ॥

ॐ दक्षिणाभिमुखाय नमः ।
ॐ मुकुंदवरप्रदाय नमः ।
ॐ महासुरकुलॊद्भवाय नमः ।
ॐ घनवर्णाय नमः ।
ॐ लघुदॆहाय नमः ।
ॐ मृत्युपुत्राय नमः ।
ॐ उत्पातरूपधारिणॆ नमः ।
ॐ अदृश्याय नमः ।
ॐ कालाग्निसन्निभाय नमः ।
ॐ नृपीठाय नमः ॥ ५० ॥

ॐ ग्रहकारिणॆ नमः ।
ॐ सर्वॊपद्रवकारकाय नमः ।

ॐ चित्रप्रसूताय नमः ।
ॐ अनलाय नमः ।
ॐ सर्वव्याधिविनाशकाय नमः ।
ॐ अपसव्यप्रचारिणॆ नमः ।
ॐ नवमॆपापदायकाय नमः ।
ॐ पंचमॆशॊकदाय नमः ।
ॐ उपरागगॊचराय नमः ।
ॐ पुरुषकर्मणॆ नमः ॥ ६० ॥

ॐ तुरीयॆस्थॆसुखप्रदाय नमः ।
ॐ तृतीयॆवैरदाय नमः ।
ॐ पापग्रहाय नमः ।
ॐ स्फॊटकारकाय नमः ।
ॐ प्राणनाथाय नमः ।
ॐ पंचमॆश्रमकारकाय नमः ।
ॐ द्वितीयॆस्फुटवाग्धात्रॆ नमः ।
ॐ विषाकुलितवक्त्राय नमः ।
ॐ कामरूपिणॆ नमः ।
ॐ सिंहदंताय नमः ॥ ७० ॥

ॐ सत्यॊपनृतवतॆ नमः ।
ॐ चतुर्थॆवमातृनाशाय नमः ।
ॐ नवमॆपितृनाशाय नमः ।
ॐ अंतॆवैरप्रदाय नमः ।
ॐ सुतानंदनबंधकाय नमः ।
ॐ सर्पाक्षिजाताय नमः ।
ॐ अनंगाय नमः ।
ॐ कर्मराश्शुद्भवाय नमः ।

ॐ अपांतॆकीर्तिदाय नमः ।
ॐ सप्तमॆकलहप्रदाय नमः ।
ॐ अष्टमॆव्याधिकर्त्रॆ नमः ।
ॐ धनॆबहुसुखप्रदाय नमः ।
ॐ जननॆरॊगदाय नमः ।
ॐ ऊर्ध्वमूर्धजाय नमः ।
ॐ ग्रहनायकाय नमः ।
ॐ पापदृष्टयॆ नमः ।
ॐ खॆचराय नमः ।
ॐ शांभवाय नमः ।
ॐ आशॆषपूजिताय नमः ।
ॐ शाश्वताय नमः ॥ ९० ॥

ॐ वटाय नमः ।
ॐ शुभाशुभफलप्रदाय नमः ।
ॐ धूम्राय नमः ।
ॐ सुधापायिनॆ नमः ।
ॐ अजिताय नमः ।
ॐ भक्तवत्सलाय नमः ।
ॐ सिंहासनाय नमः ।
ॐ कॆतुमूर्तयॆ नमः ।
ॐ रवींदुद्युतिनाशकाय नमः ।
ॐ अमराय नमः ॥ १०० ॥

ॐ पीठकाय नमः ।
ॐ विष्णुदृष्टाय नमः ।
ॐ अमरॆश्वराय नमः ।
ॐ भक्तरक्षकाय नमः ।
ॐ वैचित्र्यकपॊलस्यंदनाय नमः ।
ॐ विचित्रफलदायिनॆ नमः ।
ॐ भक्ताभीष्टफलदाय नमः ।
ॐ कॆतवॆ नमः ॥ १०८ ॥

॥ इति केतु अष्टोत्तर शतनामावली संपूर्णम्‌ ॥

Leave a Reply

Your email address will not be published. Required fields are marked *