Bharat Bhumichya Hridayantariche || भरतभूमिच्या हृदयांतरिचे

0

भरतभूमीच्या हृदयांतरीचे इप्सित पूर्ण करावे
समर्पणातून अमुच्या येथे राष्ट्र महान घडावे

शतशतकांची उसासणारी मनी अस्फुट वेदना
पराभवाची गाथा गाते उदासवाणी करुणा
दीर्घकालचे शल्य हरावे मनीचे आर्त पुरावे ॥१॥

आज चालली कितिक पाऊले ध्येयपथावरती
परिश्रमातुन यांच्या येईल स्वर्ग धरेवरती
संघशक्तीच्या सामर्थ्याने हिणकस दुरित जळावे ॥२॥

या भूमीचे दैन्य हरावे कुणीही नसावे पतित
कणकण येथील सुवर्ण व्हावा निर्झर अमृत भरीत
श्रीरामाच्या देशामध्ये पावन मंगल व्हावे ॥३॥

English Transliteration:
bharatabhūmīcyā hṛdayāṁtarīce ipsita pūrṇa karāve
samarpaṇātūna amucyā yethe rāṣṭra mahāna ghaḍāve

śataśatakāṁcī usāsaṇārī manī asphuṭa vedanā
parābhavācī gāthā gāte udāsavāṇī karuṇā
dīrghakālace śalya harāve manīce ārta purāve ||1||

āja cālalī kitika pāūle dhyeyapathāvaratī
pariśramātuna yāṁcyā yeīla svarga dharevaratī
saṁghaśaktīcyā sāmarthyāne hiṇakasa durita jaḻāve ||2||

yā bhūmīce dainya harāve kuṇīhī nasāve patita
kaṇakaṇa yethīla suvarṇa vhāvā nirjhara amṛta bharīta
śrīrāmācyā deśāmadhye pāvana maṁgala vhāve ||3||

Leave a Reply

Your email address will not be published. Required fields are marked *