Bharat Janani Jay-भारत जननी जय

0

भारत जननी जय ।
भारत जननी जय । भारत जननी जय।

तेरे आँचल में पलते है अंग-अंग के वासी
जयति उर्वरे अन्नपुर्णा शक्तिदायिनी जय
भारत जननी जय ॥ १॥

हिम किरिट तव हरित कण्ठ पर शोभित विन्ध्याचल माला
चरण चूमता निल महासागर स्वतन्त्र हो मतवाला
वन्दन शत-शत वन्दन भारत जननी जय जय जय॥
भारत जननी जय ॥ २॥

गंगा यमुना महानदी कृष्णा सिन्धु कावेरी
शिखर तीर्थ काशी तक गाती पावन महिमा तेरि
हरा-भरा वक्षःस्थल तेरा जननी जय जय जय॥
भारत जननी जय ॥ ३ ॥

English Transliteration:
bhārata jananī jaya |
bhārata jananī jaya | bhārata jananī jaya |

tere ācala meṁ palate hai aṁga-aṁga ke vāsī
jayati urvare annapurṇā śaktidāyinī jaya
bhārata jananī jaya || 1 ||

hima kiriṭa tava harita kaṇṭha para śobhita vindhyācala mālā
caraṇa cūmatā nila mahāsāgara svatantra ho matavālā
vandana śata-śata vandana bhārata jananī jaya jaya jaya ||
bhārata jananī jaya || 2 ||

gaṁgā yamunā mahānadī kṛṣṇā sindhu kāverī
śikhara tīrtha kāśī taka gātī pāvana mahimā teri
harā-bharā vakṣaḥsthala terā jananī jaya jaya jaya ||
bhārata jananī jaya || 3 ||

Leave a Reply

Your email address will not be published. Required fields are marked *