Month: February 2021

गजाननं भूतगणादि सेवितं || Gajananam Bhoota Ganadhi Sevitam

गजाननं भूतगणादि सेवितं कपित्थ जम्बूफलसार भक्षितम् उमासुतं शोक विनाशकारणं नमामि विघ्नेश्वर पादपङ्कजम् ॥ Gaja-ananam Bhuuta-Ganna-adi Sevitam Kapittha Jambuu-Phala-Saara Bhakssitam Umaa-Sutam...

गणेश पञ्चरत्नम || Ganesha Pancharatnam

मुदाकरात्तमोदकं सदा विमुक्तिसाधकं कलाधरावतंसकं विलासिलोकरक्षकम् । अनायकैकनायकं विनाशितेभदैत्यकं नताशुभाशुनाशकं नमामि तं विनायकम् ॥१॥ Mudaa-Karaatta-Modakam Sadaa Vimukti-Saadhakam Kalaa-Dhara-Avatamsakam Vilaasi-Loka-Rakssakam | Anaayakaika-Naayakam...

प्रणम्य शिरसा देवं गौरीपुत्र विनायकम् || Pranamya Shirasa Devam

प्रणम्य शिरसा देवं गौरीपुत्र विनायकम् । भक्तावासं स्मरेन्नित्यायुष्कामार्थसिद्धये ॥१॥ Prannamya Shirasaa Devam Gaurii-Putra Vinaayakam | Bhakta-avaasam Smaren-Nitya-ayuss-Kaama-Artha-Siddhaye || Meaning of...

शान्ताकारं भुजगशयनं पद्मनाभं सुरेशं || Shantakaram Bhujagashayanam || Vishnu Mantra

शान्ताकारं भुजगशयनं पद्मनाभं सुरेशं विश्वाधारं गगनसदृशं मेघवर्ण शुभाङ्गम् । लक्ष्मीकान्तं कमलनयनं योगिभिर्ध्यानगम्यम् वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम् ॥ Shaanta-Aakaaram Bhujaga-Shayanam Padma-Naabham...

पुरुष सूक्तम || Purusha Suktam || Purusha Suktam with Hindi Meaning

Purusha Sukta सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात्। स भूमिँसर्वतः स्पृत्वाऽत्यतिष्ठद्दशाङगुलम्।। जो सहस्रों सिरवाले, सहस्रों नेत्रवाले और सहस्रों चरणवाले विराट पुरुष हैं,...

श्री वामन स्तोत्रम् || Shri Vaman Stotram || Vaman Stotra

श्री वामन स्तोत्रम् || Shri Vaman Stotram अदितिरुवाच । नमस्ते देवदेवेश सर्वव्यापिञ्जनार्दन । सत्त्वादिगुणभेदेन लोकव्य़ापारकारणे ॥ १ ॥ नमस्ते बहुरूपाय...