Month: February 2021

श्री धन्वन्तरि नवकम || Shri Dhanwantari Navakam

श्री धन्वन्तरि नवकम || Shri Dhanwantari Navakam दैवासुरैर्भावगणैरजस्रं प्रमथ्यमाने जनजीविताब्धौ। समुद्गतं नूतनकालकूटं प्रतारकं मोहनबाह्यरूपम्॥१॥ लोकस्तदासेवननष्टबोधः प्रपद्यते हन्त महाविपत्तिम्। त्रातुं न...

अम्बा नवमणिमाला स्तोत्र || Amba Navamani Mala Stotram

अम्बा नवमणिमाला स्तोत्र || Amba Navamani Mala Stotram || Arya Navakam वाणीं जितशुकवाणीं अलिकुलवेणीं भवाम्बुधिद्रोणीम्। वीणाशुकशिशुपाणीं नतगीर्वाणीं नमामि शर्वाणीम् ॥१॥...

श्री मुकुन्दमाला स्तोत्रम || Shri Mukunda Mala Stotram

श्री मुकुन्दमाला स्तोत्रम || Shri Mukunda Mala Stotram वन्दे मुकुन्दमरविन्ददलायताक्षम् कुन्देन्दुशङ्खदशनं शिशुगोपवेषम् । इन्द्रादिदेवगणवन्दितपादपीठम् वृन्दावनालयमहं वसुदेवसूनुम् ॥ १ ॥ श्रीवल्लभेति...

मुकुन्द मुक्तावली || Shri Mukunda Muktavali

मुकुन्द मुक्तावली || Shri Mukunda Muktavali नवजलधरवर्णं चम्पकोद्भासिकर्णं विकसित नयनास्यं विस्फुरन्मन्दहासम् । कनकरुचिदुकूलं चारुबर्हावतंसं कमपि निखिलसारं नौमि गोपीकुमारम् ॥१॥ सजलजलदनीलं...

शिव पदादि केशान्त वर्णन स्तोत्रम् || Shiva Padadi Keshanta Varnan Stotram ||

कल्याणं नो विधत्तां कटकतटलसत्कल्पवाटीनिकुञ्ज-, क्रीडासंसक्तविद्याधरनिकरवधूगीतरुद्रापदानः। तारैर्हेरंबनादैस्तरलितनिनदत्तारकारातिकेकी, कैलासः शर्वनिर्वृत्यभिजनकपद: सर्वदा पर्वतेन्द्रः॥१॥ यस्य प्राहुः स्वरूपं सकलदिविषदां सारसर्वस्वयोगं, यस्येषुः शार्ङ्गधन्वा समजनि जगतां रक्षणे...

Govindashtakam || Govinda Ashtakam || गोविन्दाष्टकम् ||

चिदानन्दाकारं श्रुतिसरससारं समरसं निराधाराधारं भवजलधिपारं परगुणम् । रमाग्रीवाहारं व्रजवनविहारं हरनुतं सदा तं गोविन्दं परमसुखकन्दं भजत रे ॥ १ ॥ महांभोधिस्थानं...