Devi Suktam Lyrics || देवी सूक्तम लिरिक्स

0

नमो देव्यै महादेव्यै शिवायै सततं नम:
नम: प्रकृत्यै भद्रायै नियता: प्रणता: स्म ताम ।।

रौद्रायै नमो नित्यायै गौर्यै धात्र्यै नमो नम:
ज्योत्स्नायै चेन्दुरूपिण्यै सुखायै सततं नम: ।।

कल्याण्यै प्रणतां वृध्द्यै सिद्ध्यै कुर्मो नमो नम:
नैर्ऋत्यै भूभृतां लक्ष्म्यै शर्वाण्यै ते नमो नम: ।।

दुर्गायै दुर्गपारायै सारायै सर्वकारिण्यै
ख्यात्यै तथैव कृष्णायै धूम्रायै सततं नम: ।।

अति सौम्याति-रौद्रायै नतास्तस्यै नमो नम:
नमो जगत्प्रतिष्ठायै देव्यै कृत्य नमो नम: ।।

या देवी सर्वभूतेषु विष्णुमायेति शब्दिता
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नम: ।।

या देवी सर्वभूतेषु चेतनेत्यभिधीयते
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नम: ।।

या देवी सर्वभूतेषु बुद्धिरूपेण संस्थिता
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नम: ।।

या देवी सर्वभूतेषु निद्रारूपेण संस्थिता
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नम: ।।

या देवी सर्वभूतेषु क्षुधारूपेण संस्थिता
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नम: ।।

या देवी सर्वभूतेषुच्छायारूपेण संस्थिता
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नम: ।।

या देवी सर्वभूतेषु शक्तिरूपेण संस्थिता
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नम: ।।

या देवी सर्वभूतेषु तृष्णारूपेण संस्थिता
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नम: ।।

या देवी सर्वभूतेषु क्षान्तिरूपेण संस्थिता
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नम: ।।

या देवी सर्वभूतेषु जातिरूपेण संस्थिता
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नम: ।।

या देवी सर्वभूतेषु लज्जारूपेण संस्थिता
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नम: ।।

या देवी सर्वभूतेषु शान्तिरूपेण संस्थिता
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नम: ।।

या देवी सर्वभूतेषु श्रद्धारूपेण संस्थिता
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नम: ।।

या देवी सर्वभूतेषु शान्तिरूपेण संस्थिता
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नम: ।।

या देवी सर्वभूतेषु लक्ष्मीरूपेण संस्थिता
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नम: ।।

या देवी सर्वभूतेषु वृत्तिरूपेण संस्थिता
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नम: ।।

या देवी सर्वभूतेषु स्मृतिरूपेण संस्थिता
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नम: ।।

या देवी सर्वभूतेषु दयारूपेण संस्थिता
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नम: ।।

या देवी सर्वभूतेषु तुष्टिरूपेण संस्थिता
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नम: ।।

या देवी सर्वभूतेषु मातृरूपेण संस्थिता
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नम: ।।

या देवी सर्वभूतेषु भ्रान्तिरूपेण संस्थिता
नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नम: ।।

इन्द्रियाणा-मधिप्ठात्री भूतानां चाखिलेषु या
भूतेषु सततं तस्यै वियाप्तिदेव्यै नमो नम:

चितिरूपेण या कृत्स्न-मेतद्-व्याप्य स्थिता जगत्
नमस्तस्यै नमस्तस्यैनमस्तस्यै नमो नम: ।।

स्तुता सुरै: पूर्वमभीष्ट-संश्रयात्तथा सुरेन्द्रेण दिनेषु सेविका
करोतु सा न: शुभहेतुरीश्र्वरी शुभानि भद्राण्यभिहन्तु चापद:।।

या साम्प्रतं चोध्दत-दैत्य-तापितैरस्माभिरीशा च सुरैर्नमस्यते
या च स्मृता तत्क्षणमेव हन्ति न:सर्वापदो भक्ति-विनम्र-मूर्तिभि:।।

 

Devi Suktam Lyrics

Namoh Devyai Mahaadevyai
Shivayai Satatam Namah !

Namah Prakrityai Bhadraayai
Niyataah Pramataah Sma-taam !!

Raudrayai Namo Nityaayai
Gauryai Dhaatrayai Namo Namah !

Jyotsnaayai Cha Induroopinyai
Sukhaayai Satatam Namah !!

Kalyaanyai Pranataam Vriddhayai
Siddhai Kurmo Namo Namah !

Nairityai Bhoobhritaam Lakshmyai
Sharvaanyai Te Namo Namah !!

Durgayai Durg Parayai
Sarayai Sarva Kaarinyai !

Khyaatyai Tathaiva Krishnaayai
Dhoomraayai Satatam Namah !!

Ati Saumyaati Raudraaye
Nataah Tasyei Namo Namah !

Namo Jagat Pratishthaayai
Devyai Krityei Namo Namah !!

Ya Devi Sarva Bhuteshu
Vishnu Maayeti Shabditaa !
Namastasyei Namastasyei
Ya Devi Sarva Bhuteshu
Vishnu Maayeti Shabditaa
Namastasyai Namastasyai!!
Namastasyai Namo Namaha!!

(Ya Devi Sarva Bhuteshu
Chetanetya Bhi Dhiyate !) (2)
Namastasyai Namastasyai
Namastasyai Namo Namaha !!

(Ya Devi Sarva Bhuteshu
Buddhi Rupen Sansthitaa !) (2)
Namastasyai Namastasyai
Namastasyai Namo Namaha !!

(Ya Devi Sarva Bhuteshu
Nidra Rupen Sansthitaa !) (2)
Namastasyai Namastasyai
Namastasyai Namo Namaha !!

(Ya Devi Sarva Bhuteshu
Kshudhaa Rupen Sansthitaa ! ) (2)
Namastasyai Namastasyai
Namastasyai Namo Namaha !!

(Ya Devi Sarva Bhuteshu
Chhaayaa Rupen Sansthitaa !) (2)
Namastasyai Namastasyai
Namastasyai Namo Namaha !!

(Ya Devi Sarva Bhuteshu
Shakti Rupen Sansthitaa ! ) (2)
Namastasyai Namastasyai
Namastasyai Namo Namaha !!

(Ya Devi Sarva Bhuteshu
Trishnaa Rupen Sansthitaa !) (2)
Namastasyai Namastasyai
Namastasyai Namo Namaha !!

(Ya Devi Sarva Bhuteshu
Jaati Rupen Sansthitaa ! ) (2)
Namastasyai Namastasyai
Namastasyai Namo Namaha !!

(Ya Devi Sarva Bhuteshu
Lajjaa Rupen Sansthitaa !) (2)
Namastasyai Namastasyai
Namastasyai Namo Namaha !!

Ya Devi Sarva Bhuteshu
Shaanti Rupen Sansthitaa !
Namastasyai Namastasyai
Namastasyai Namo Namaha !!

(Ya Devi Sarva Bhuteshu
Shraddhaa Rupen Sansthitaa ! ) (2)
Namastasyai Namastasyai
Namastasyai Namo Namaha !!

(Ya Devi Sarva Bhuteshu
Kaanti Rupen Sansthitaa ! ) (2)
Namastasyai Namastasyai
Namastasyai Namo Namaha !!

(Ya Devi Sarva Bhuteshu
Lakshmi Rupen Sansthitaa ! ) (2)
Namastasyai Namastasyai
Namastasyai Namo Namaha !!

(Ya Devi Sarva Bhuteshu
Vritti Rupen Sansthitaa !) (2)
Namastasyai Namastasyai
Namastasyai Namo Namaha !!

(Ya Devi Sarva Bhuteshu
Smriti Rupen Sansthitaa ! ) (2)
Namastasyai Namastasyai
Namastasyai Namo Namaha !!

(Ya Devi Sarva Bhuteshu
Dayaa Rupen Sansthitaa !) (2)
Namastasyai Namastasyai
Namastasyai Namo Namaha !!

(Ya Devi Sarva Bhuteshu
Tushti Rupen Sansthitaa !) (2)
Namastasyai Namastasyai
Namastasyai Namo Namaha !!

(Ya Devi Sarva Bhuteshu
Maatru Rupen Sansthitaa !) (2)
Namastasyai Namastasyai
Namastasyai Namo Namaha !!

(Ya Devi Sarva Bhuteshu
Bhraanti Rupen Sansthitaa !) (2)
Namastasyai Namastasyai
Namastasyai Namo Namaha !!

Indriyaanaa Madhishthaatri Bhootaanaam Chaakhileshu Ya !
Bhooteshu Satatam Tasyai Vyaaptidevyai Namo Namah !!

Chitirupen Ya Kritsnam Etad Vyaapta Sthitaa Jagat !
Namastasyai Namastasyai
Namastasyai Namo Namaha !!

Stutaa Suraih Poorvam Abheeshta Samshrayaat,
Tathaa Surendrena Dineshu Sevitaa !

Karotu Saa Nah Shubhahetu Eeshvari,
Shubhaani Bhadraani Abhihantu Chaapadah !!

Yaa Saampratam Choddhata Daitya Taapitaih
Asmaabhih Eeshaa Cha Surairnamasyate !

Yaa Cha Smritaa Tatakshanam Evahanti Nah,
Sarvaapado Bhakti Vinamra Moortibhihi !!

Leave a Reply

Your email address will not be published. Required fields are marked *