Hindubhumi he naman (Maithili)-हिन्दुभूमि हे नमन (मैथिली)

0

हिन्दुभूमि हे नमन
प्रेय भूमि हे नमन
आर्यभूमि मस्तके
हिमकिरीटिनी नमन॥ध्रु॥

शिव महेश छी अहीं–गिरी सुवेश छि अहीं
शत सरिते सुशोभिनी–हिम सुवेश छि अहीं
अर्ध नटेश्वर प्रखर–प्रकृतिपुरुष हे नमन ॥१॥

वन हरित सुशोभिनी–चीर नीर हर्षिनी
हिन्दुभूमि पुण्यभूमि- अन्न जल प्रवर्षिनी
जन्मभूमि कर्मभूमि–मातृभूमि हे नमन ॥२॥

रामराज्य जानकी क–पाल्य माल्य शोभिता
कृष्णशक्ति रामशक्ति–देवशक्ति पूजिता
नवदुर्गे कालिके–अहीं मही नमन नमन ॥३॥

संघशक्ति देशभक्ति–भरि रहल अरी टरल
केशव माधव क तंत्र–संच मंच बढ़ि रहल
भारत जननी क भूमि–कर्मभूमि हे नमन ॥४॥

hindubhūmi he namana
preya bhūmi he namana
āryabhūmi mastake
himakirīṭinī namana ||dhru||

śiva maheśa chī ahīṁ–girī suveśa chi ahīṁ
śata sarite suśobhinī–hima suveśa chi ahīṁ
ardha naṭeśvara prakhara–prakṛtipuruṣa he namana ||1||

vana harita suśobhinī–cīra nīra harṣinī
hindubhūmi puṇyabhūmi- anna jala pravarṣinī
janmabhūmi karmabhūmi–mātṛbhūmi he namana ||2||

rāmarājya jānakī ka–pālya mālya śobhitā
kṛṣṇaśakti rāmaśakti–devaśakti pūjitā
navadurge kālike–ahīṁ mahī namana namana ||3||

saṁghaśakti deśabhakti–bhari rahala arī ṭarala
keśava mādhava ka taṁtra–saṁca maṁca baṛhi rahala
bhārata jananī ka bhūmi–karmabhūmi he namana ||4||

Leave a Reply

Your email address will not be published. Required fields are marked *