ॐ भूर्भुवः स्वः। तत्सवितुर्वरेण्यम् भर्गो देवस्य धीमहि।
धियो यो नः प्रचोदयात्॥१॥

ॐ सच्चिदानन्दरुपाय नमोऽस्तु परमात्मने।
ज्योतिर्मयस्वरुपाय विश्वमांगल्यमूर्तये॥२॥

प्रकृतिः पञ्च भूतानी ग्रहा लोका स्वरास्तथा।
दिशः कालश्च सर्वेषां सदा कुर्वन्तु मंगलम्॥३॥

रत्नाकराधौतपदां हिमालयकिरीटिनीम्।
ब्रह्मराजर्षीरत्नाढ् यां वन्दे भारतमातरम्॥४॥

ईशावास्यमिदं सर्वं यत्किञ्च जगत्यां जगत्।
तेन त्यक्तेन भुञ्जीथा मा गृधः कस्यस्विद्धनम्॥५॥

संगच्छध्वं संवदध्वं सं वो मनांसि जानताम्।
देवा भागं यथा पूर्वे सञ्जानाना उपासते॥९॥

समानो मन्त्रः समितिः समानी समानं मनः सहचित्तमेषाम्।
समानं मन्त्रमभिमन्त्रये वः समानेन वो हविषा जुहोमि॥१०॥

समानी व आकूतिः समाना हृदयानि वः।
समानमस्तु वो मनोः यथा वः सुसहासति॥११॥

असतो मा सद् गमय। तमसो मा ज्योतिर्गमय। मृत्योर्माऽमृतं गमय॥६॥

पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते।
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते॥८॥

न त्वहं कामये राज्यं न स्वर्गं न पुनर्भवम्।
कामये दुःखतप्तानां प्राणिनामार्तिनाशनम्॥१३॥

जीवने यावदादानं स्यात् प्रदानं तथोधिकम्।
इत्येषां प्रार्थनाद्ऽस्माकं भगवद् परिपूर्यताम्॥१४॥

सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः।
सर्वे भद्राणि पश्यन्तु मा कष्चिद्दुःखभाग् भवेत्॥७॥

ॐ शान्तिः शान्तिः शान्तिः॥

English Transliteration:
om bhūrbhuvaḥ svaḥ | tatsaviturvareṇyam bhargo devasya dhīmahi |
dhiyo yo naḥ pracodayāt ||1||

om saccidānandarupāya namo’stu paramātmane |
jyotirmayasvarupāya viśvamāṅgalyamūrtaye ||2||

prakṛtiḥ pañca bhūtānī grahā lokā svarāstathā |
diśaḥ kālaśca sarveṣāṁ sadā kurvantu maṅgalam ||3||

ratnākarādhautapadāṁ himālayakirīṭinīm |
brahmarājarṣīratnāḍh yāṁ vande bhāratamātaram ||4||

īśāvāsyamidaṁ sarvaṁ yatkiñca jagatyāṁ jagat |
tena tyaktena bhuñjīthā mā gṛdhaḥ kasyasviddhanam ||5||

saṁgacchadhvaṁ saṁvadadhvaṁ saṁ vo manāṁsi jānatām |
devā bhāgaṁ yathā pūrve sañjānānā upāsate ||6||

samāno mantraḥ samitiḥ samānī samānaṁ manaḥ sahacittameṣām |
samānaṁ mantramabhimantraye vaḥ samānena vo haviṣā juhomi ||7||

samānī va ākūtiḥ samānā hṛdayāni vaḥ |
samānamastu vo manoḥ yathā vaḥ susahāsati ||8||

asato mā sad gamaya tamaso mā jyotirgamaya
mṛtyormā’mṛtaṁ gamaya ||9||

pūrṇamadaḥ pūrṇamidaṁ pūrṇātpūrṇamudacyate |
pūrṇasya pūrṇamādāya pūrṇamevāvaśiṣyate ||20||

na tvahaṁ kāmaye rājyaṁ na svargaṁ na punarbhavam |
kāmaye duḥkhataptānāṁ prāṇināmārtināśanam ||11||

jīvane yāvadādānaṁ syāt pradānaṁ tathodhikam |
ityeṣāṁ prārthanād’smākaṁ bhagavad paripūryatām ||12||

sarve bhavantu sukhinaḥ sarve santu nirāmayāḥ |
sarve bhadrāṇi paśyantu mā kaṣcidduḥkhabhāg bhavet ||13||

om śāntiḥ śāntiḥ śāntiḥ ||

Leave a Reply

Your email address will not be published. Required fields are marked *