Jay janani jay rashtra bharati-जय जननी जय राष्ट्र भारती

0

जय जननी जय राष्ट्र भारती सारा जग कर रहा आरती।

हिम किरीटिनी हेममयी तू त्याग दयासुख क्षेममयी तू।
रत्नाकर की रजत लहरियाँ अविरल पद शतदल पखारती॥सारा जग ॥

वेद ऋचा सी आदिम पावन साम गान सी तू मन भावन।
सोम लता सी यज्ञ ज्वाल सी कर्म पथ पर तू न हारती॥सारा जग ॥

नेति-नेति हे ब्रह्मवादिनी पौराणिक है स्वर निनादिनी।
कल्प कल्पना आराधन के तू नव नूतन चित्र धारती॥ सारा जग ॥

शांतिमयी चिर क्रांतिमयी है युग युगीन पर नयी नयी है
धर्म प्राण तू विश्व सभ्यता का नव कण्टक पथ सँवारती॥सारा जग ॥

jaya jananī jaya rāṣṭra bhāratī sārā jaga kara rahā āratī |

hima kirīṭinī hemamayī tū tyāga dayāsukha kṣemamayī tū|
ratnākara kī rajata lahariyā avirala pada śatadala pakhāratī ||sārā jaga ||

veda ṛcā sī ādima pāvana sāma gāna sī tū mana bhāvana|
soma latā sī yajña jvāla sī karma patha para tū na hāratī ||sārā jaga ||

neti-neti he brahmavāadinī paurāṇika hai svara ninādinī |
kalpa kalpanā ārādhana ke tū nava nūtana citra dhāratī || sārā jaga ||

śāṁtimayī cira krāṁtimayī hai yuga yugīna para nayī nayī hai
dharma prāṇa tū viśva sabhyatā kā nava kaṇṭaka patha savāratī||sārā jaga ||

Leave a Reply

Your email address will not be published. Required fields are marked *