Jayati Jayati Matribhumi-जयति -जयति मातृभूमी

0

जयति -जयति मातृभूमी निखिल सौख्य कारिणी
सकल देव अर्चिता पुनित धर्म-धारिणी॥ ध्रु०॥

साधनामयी धरा स्वर्ण भूमि उर्वरा।
दिव्य शक्ति स्नेह स्त्रोत समस्त तापहारिणी॥ १ ॥

आत्म शौर्य का प्रकाश हो समस्त दोष नाश ।
अजय ऐक्य शक्ती हो अतुल सिंधु तारिणी ॥ २ ॥

अन्धकार का विदीर्ण राष्ट्र भाव हो विकीर्ण।
जयति सिंह वाहिनी दनुज दल-विदारिणी॥ ३ ॥

jayati -jayati mātṛbhūmī nikhila saukhya kāriṇī
sakala deva arcitā punita dharma-dhāriṇī || dhru0 ||

sādhanāmayī dharā svarṇa bhūmi urvarā|
divya śakti sneha strota samasta tāpahāriṇī || 1 ||

ātma śaurya kā prakāśa ho samasta doṣa nāśa |
ajaya aikya śaktī ho atula siṁdhu tāriṇī || 2 ||

andhakāra kā vidīrṇa rāṣṭra bhāva ho vikīrṇa |
jayati siṁha vāhinī danuja dala-vidāriṇī || 3 ||

Leave a Reply

Your email address will not be published. Required fields are marked *