Kari Bandhu Ya Pavitra kankan-करी बांधु या पवित्र कंकण

0

करी बांधु या पवित्र कंकण॥ धृ॥

इतिहासाच्या पानोपानी पुर्व दिव्य ते बसले लपुनी
रम्य भविष्याची त्यामधुनी भव्य मंदिर पुनश्च उभवुन॥१॥

निजरुधिराची अर्घ्ये अर्पुन ज्यांनी केले स्वराष्ट्रपूजन
कॄतज्ञतेने तयांस वंदुन कर्तव्याचे करु जागरण॥२॥

स्वार्थाचे ओलांडुन कुंपण व्यक्तित्वाचा कोषहि फोडुन
विसरुन अवघे अपुले मीपण विराट साक्षात्कार जागवुन॥३॥

जो हिंदू तो अवघा माझा घोष एक हा फिरुन गर्जा
मुक्तिमार्ग हा एकच समजा अन् सर्वाना द्या समजावुन॥४॥

ध्वजराजाला साक्ष ठेवुनी आज बोलु या निश्चयवाणी
शुभसंकल्पा हीच पर्वणी राहिल निष्ठा उरी चिरंतन॥५॥

karī bāṁdhu yā pavitra kaṁkaṇa || dhṛ ||

itihāsācyā pānopānī purva divya te basale lapunī
ramya bhaviṣyācī tyāmadhunī bhavya maṁdira punaśca ubhavuna ||1||

nijarudhirācī arghye arpuna jyāṁnī kele svarāṣṭrapūjana
kṝtajñatene tayāṁsa vaṁduna kartavyāce karu jāgaraṇa ||2||

svārthāce olāṁḍuna kuṁpaṇa vyaktitvācā koṣahi phoḍuna
visaruna avaghe apule mīpaṇa virāṭa sākṣātkāra jāgavuna ||3||

jo hiṁdū to avaghā mājhā ghoṣa eka hā phiruna garjā
muktimārga hā ekaca samajā an sarvānā dyā samajāvuna ||4||

dhvajarājālā sākṣa ṭhevunī āja bolu yā niścayavāṇī
śubhasaṁkalpā hīca parvaṇī rāhila niṣṭhā urī ciraṁtana ||5||

Leave a Reply

Your email address will not be published. Required fields are marked *