Main Story

Editor’s Picks

Trending Story

श्री शिव पञ्चकम् – Shri Shiva Panchakam -Shiva Panchakam

ॐ प्रालेयामलबिन्दुकुन्दधवलं गोक्षीरफेनप्रभंभस्माभ्यङ्गमनङ्गदेहदहनज्वालावलीलोचनम् । ब्रह्मेन्द्राग्निमरुद्गणैः स्तुतिपरैरभ्यर्चितं योगिभि- र्वन्देऽहं सकलं कलङ्करहितं स्थाणोर्मुखं पश्चिमम् ॥ ॐ पश्चिमवक्त्राय नमः ॥ १॥ ॐ गौरं...

श्री परत्वादि पञ्चकम् – Sri Paratwadi Panchakam

वन्देऽहं वरदार्यं तं वत्साभिजनभूषणम्। भाष्यामृतप्रदानाद्यः सञ्जीवयति मामपि॥ परवासुदेवस्तुतिः उद्यद्भानुसहस्रभास्वरपरव्योमास्पदं निर्मल-, ज्ञानानन्दघनस्वरूपममलज्ञानादिभिष्षड्गुणै- । र्जुष्टं सूरिजनाधिपं धृतरथाङ्गाब्जं सुभूषोज्ज्वलं, श्रीभूसेव्यमनन्तभोगिनिलयं श्रीवासुदेवं भजे ॥१॥...

श्री वरदराज पञ्चकम् -Sri Varadaraja Panchakam

प्रत्यूषे वरदः प्रसन्नवदनः प्राप्ताभिमुख्यान्जनान् आबद्धाञ्जलिमस्तकानविरलान् आबालमानन्दयन्। मन्दोड्डायितचामरो मणिमयश्वेतातपत्रश्शनैः अन्तर्गोपुरमाविरास भगवानारूढपक्षीश्वरः ॥१॥ मुक्तातपत्रयुगलोभयचामरान्तः विद्योतमानविनयातनयाधिरूढम्। भक्ताभयप्रदकराम्बुजमंबुजाक्षं नित्यं नमामि वरदं रमणीयवेषम् ॥२॥ यद्वेदमौलिगणवेद्यमवेद्यमन्यैः...

धर्मशास्त्र पञ्चकम् -Dharma Sastha Panchakam

पादारविन्दभक्तलोकपालनैकलोलुपं सदारपार्श्वमात्मजादिमोदकं सुराधिपम् । उदारमादिनाथभूतनाथमद्भुतात्मवैभवं सदा रवीन्दुकुण्डलं नमामि भाग्यसम्भवम् ॥ १ ॥ कृपाकटाक्षवीक्षणं विभूतिवेत्रभूषणं सुपावनं सनातनादिसत्यधर्मपोषणम् । अपारशक्तियुक्तमात्मलक्षणं सुलक्षणं प्रभामनोहरं...