श्री तुलसी अष्टोत्तर शतनामावली || Tulasi Ashtottara Shatanamavali
श्री तुलसी अष्टोत्तर शतनामावली || Shri Tulasi Ashtottara Shatanamavali ॐ श्री तुलस्यै नमः। ॐ नन्दिन्यै नमः। ॐ देव्यै नमः। ॐ...
श्री तुलसी अष्टोत्तर शतनामावली || Shri Tulasi Ashtottara Shatanamavali ॐ श्री तुलस्यै नमः। ॐ नन्दिन्यै नमः। ॐ देव्यै नमः। ॐ...
श्री बगला अष्टोत्तर शतनामावली || Bagla Ashtottara Shatanamavali श्री बगलायै नमः । श्री विष्णुवनितायै नमः । श्री विष्णुशङ्करभामिन्यै नमः ।...
श्री कृष्ण अष्टोत्तर शतनामावली || Shri Krishna Ashtottara Shatanamavali ऊँ श्री अनन्ताय नम: ऊँ श्री आत्मवते नम: ऊँ श्री अद्भुताय...
श्री वामन अष्टोत्तर शतनामावली || Sri Vamana Ashtottara Shatanamavali ॐ वामनाय नमः । ॐ वारिजाताक्षाय नमः । ॐ वर्णिने नमः...
श्री गणेश अष्टोत्तर शतनामावली || Shri Ganesha Ashtottara Shatanamavali ॐ विघ्नेशाय नम: ॐ विश्ववदनाय नम: ॐ विश्वचक्षुषे नम: ॐ जगत्पतये...
ॐ प्रालेयामलबिन्दुकुन्दधवलं गोक्षीरफेनप्रभंभस्माभ्यङ्गमनङ्गदेहदहनज्वालावलीलोचनम् । ब्रह्मेन्द्राग्निमरुद्गणैः स्तुतिपरैरभ्यर्चितं योगिभि- र्वन्देऽहं सकलं कलङ्करहितं स्थाणोर्मुखं पश्चिमम् ॥ ॐ पश्चिमवक्त्राय नमः ॥ १॥ ॐ गौरं...
वन्देऽहं वरदार्यं तं वत्साभिजनभूषणम्। भाष्यामृतप्रदानाद्यः सञ्जीवयति मामपि॥ परवासुदेवस्तुतिः उद्यद्भानुसहस्रभास्वरपरव्योमास्पदं निर्मल-, ज्ञानानन्दघनस्वरूपममलज्ञानादिभिष्षड्गुणै- । र्जुष्टं सूरिजनाधिपं धृतरथाङ्गाब्जं सुभूषोज्ज्वलं, श्रीभूसेव्यमनन्तभोगिनिलयं श्रीवासुदेवं भजे ॥१॥...
प्रत्यूषे वरदः प्रसन्नवदनः प्राप्ताभिमुख्यान्जनान् आबद्धाञ्जलिमस्तकानविरलान् आबालमानन्दयन्। मन्दोड्डायितचामरो मणिमयश्वेतातपत्रश्शनैः अन्तर्गोपुरमाविरास भगवानारूढपक्षीश्वरः ॥१॥ मुक्तातपत्रयुगलोभयचामरान्तः विद्योतमानविनयातनयाधिरूढम्। भक्ताभयप्रदकराम्बुजमंबुजाक्षं नित्यं नमामि वरदं रमणीयवेषम् ॥२॥ यद्वेदमौलिगणवेद्यमवेद्यमन्यैः...
पादारविन्दभक्तलोकपालनैकलोलुपं सदारपार्श्वमात्मजादिमोदकं सुराधिपम् । उदारमादिनाथभूतनाथमद्भुतात्मवैभवं सदा रवीन्दुकुण्डलं नमामि भाग्यसम्भवम् ॥ १ ॥ कृपाकटाक्षवीक्षणं विभूतिवेत्रभूषणं सुपावनं सनातनादिसत्यधर्मपोषणम् । अपारशक्तियुक्तमात्मलक्षणं सुलक्षणं प्रभामनोहरं...
मनुष्य जब तक वेदांत का गूढ़ ज्ञान प्राप्त नहीं कर लेता, तब तक किसी-न-किसी रूप में व्रत कथाओं की आवश्यकता...
श्रीमद्भगवद्गीता पंचम अध्याय कर्मसंन्यास योग नामक में फिर वे ही युक्तियाँ और दृढ़ रूप में कहीं गई हैं। इसमें कर्म...
श्रीमद्भगवद्गीता छटवां अध्याय आत्मसंयम योग है जिसका विषय नाम से ही प्रकट है। जितने विषय हैं उन सबसे इंद्रियों का...