[Shiv Bhajan] शिव का नाम लो – Shiv ka Naam Lo
शिव का नाम लो । हर संकट में ॐ नमो शिवाय बस यह नाम जपो ॥ जय शम्बू कहो ।...
शिव का नाम लो । हर संकट में ॐ नमो शिवाय बस यह नाम जपो ॥ जय शम्बू कहो ।...
कृष्णः कृती कृपाशीतः कृतज्ञः कृष्णमूर्धजः । कृष्णाव्यसनसंहर्ता कृष्णाम्बुधरविग्रहः ॥ १॥ कृष्णाब्जवदनः कृष्णाप्रकृत्यङ्गः कृताखिलः । कृतगीतः कृष्णगीतः कृष्णगोपीजनाम्बरः ॥ २॥ कृष्णस्वरः...
॥ आद्या कालिकादेव्याः शतनामस्तोत्रम् ॥ ॥ श्रीगणेशाय नमः ॥ श्रीउमामहेश्वराभ्यां नमः ॥ ॥ श्रीसदाशिव उवाच ॥ शृणु देवि जगद्वन्द्ये स्तोत्रमेतदनुत्तमम्...
ला कर गंगा जल शिव भोले को नेहलाएँगे , चल कांवड़ियाँ चल भोले की कावड़ लाएँ गे, कावड़ियों की बन...
श्रीशिव उवाचशतमष्टोत्तरं नाम्नां कमलाया वरानने । प्रवक्ष्याम्यतिगुह्यं हि न कदापि प्रकाशयेत् ॥ १॥ महामाया महालक्ष्मीर्महावाणी महेश्वरी । महादेवी महारात्रिर्महिषासुरमर्दि नी...
इससे पूर्व आपने एकादशी व्रत कथा में फाल्गुन मास के शुक्ल पक्ष में आमलकी एकादशी व्रत कथा पढ़ा। अब पढेंगे...
अवीक्षितेश्वरी काचिद्वृन्दावनमहेश्वरीम् । तत्पदाम्भोजमात्रैकगतिः दास्यतिकातरा ॥ १॥ पतिता तत्सरस्तीरे रुदत्यार्तरवाकुलम् । तच्छ्रीवक्त्रेक्षणप्राप्त्यै नामान्येतानि सञ्जगौ ॥ २॥ राधा गन्धर्विका गोष्ठयुवराजैककामिता ।...
इक्कठे हो गये भगत ने सारे भजे ढोल की शंख नगाड़े, नच्दे भगत भोले दे प्यारे लाउंदे ओह जयकारे, जदो...
श्रीक्रुष्णः कमलानाथो वासुदेवः सनातनः ! वसुदेवात्मजः पुण्यो लीलामानुषविग्रहः ॥ श्रीवत्सकौस्तुभधरो यशोदावत्सलो हरिः ! चतुर्भुजात्तचक्रासिगदाशंखाद्युदायुधः ॥ देवकीनन्दनः श्रीशो नन्दगोपप्रियात्मजः ! यमुनावेगसंहारी...
प्रह्लादाह्लादहेतुं सकलगुणगणं सच्चिदानन्दमात्रं, सौहासह्योगमूर्तिं सदभयमरिशङ्खौरमबिभ्रतं च । अंहःसंहारिदक्षं विधिभवविहगेन्द्रचन्द्रादिवन्द्यं, रक्षोवक्षोविदारोल्लसदमलदृशं नौमि लक्ष्मीनृसिंहम् ॥ १॥ वामाङ्कस्थधराकराञ्जलिपुटप्रेमातिहृष्टान्तरं, सीमातीतगुणं फणीन्द्रफणगं श्रीमान्यपादाम्बुजम् । कामाद्याकरचक्रशङ्खसुवरोद्वामाभयोधात्करे,...
वन्देऽहं वरदार्यं तं वत्साभिजनभूषणम्। भाष्यामृतप्रदानाद्यः सञ्जीवयति मामपि॥ परवासुदेवस्तुतिः उद्यद्भानुसहस्रभास्वरपरव्योमास्पदं निर्मल-, ज्ञानानन्दघनस्वरूपममलज्ञानादिभिष्षड्गुणै- । र्जुष्टं सूरिजनाधिपं धृतरथाङ्गाब्जं सुभूषोज्ज्वलं, श्रीभूसेव्यमनन्तभोगिनिलयं श्रीवासुदेवं भजे ॥१॥...
पादारविन्दभक्तलोकपालनैकलोलुपं सदारपार्श्वमात्मजादिमोदकं सुराधिपम् । उदारमादिनाथभूतनाथमद्भुतात्मवैभवं सदा रवीन्दुकुण्डलं नमामि भाग्यसम्भवम् ॥ १ ॥ कृपाकटाक्षवीक्षणं विभूतिवेत्रभूषणं सुपावनं सनातनादिसत्यधर्मपोषणम् । अपारशक्तियुक्तमात्मलक्षणं सुलक्षणं प्रभामनोहरं...