Sadhana Ka patha Agam-साधना का पथ अगम

0

साधना का पथ अगम पर प्रगति जीवन की निशानी॥

सजल बूँदें तन गला पीड़ित धरा को प्राण देतीं
और धरती अन्नदा बन मानवों को प्राण देती।
अग्नि जल-जल कर जगत को ज्योति का वरदान देती
त्यागरत निष्कामियों की आज की विश्रुत कहानी॥१॥

अन्त से निरपेक्ष हो आसन्न विघ्नों से अशंकित
विजय-खग को बाँध नयनाकाश में बढ़ रहे अकम्पित
और युग के वक्ष पर कर ले सफल पदचिह्न अंकित
कापुरुषता पाप है चिर शौर्य जीवन की निशानी॥२॥

रुक गया यदि जल कहीं तो गंदगी का वास होगा
एक क्षण भी रुक गई यदि श्वास जीवन ह्रास होगा
और नैसर्गिक नियम यदि रुक गये तो नाश होगा
भय निराशाग्रस्त हो रुकना मरणता की निशानी॥३॥

स्वयं आश्रम केन्द्र बन जी पाप जीना भार बनकर
विश्व में जयचिह्न बन अभिशाप जीना हार बनकर
तू घृणा मत बन अरे जी पूत उर का प्यार बनकर
एक क्षण के भी लिए भिक्षुक न बन सर्वस्व दानी॥४॥

सफलता निश्चत करेगी प्राणम्य अभिषेक तेरा
प्राताः रवि सा उदय होगा सुप्त पुण्य विवेक तेरा
ज्योति से तेरी मिटेगा विश्व जीवन का अंधेरा
तू न बन प्रासाद पूजा-दीप बन जल घोर मानी॥५॥

sādhanā kā patha agama para pragati jīvana kī niśānī ||

sajala būdeṁ tana galā pīṛita dharā ko prāṇa detīṁ
aura dharatī annadā bana mānavoṁ ko prāṇa detī |
agni jala-jala kara jagata ko jyoti kā varadāna detī
tyāgarata niṣkāmiyoṁ kī āja kī viśruta kahānī ||1||

anta se nirapekṣa ho āsanna vighnoṁ se aśaṁkita
vijaya-khaga ko bādha nayanākāśa meṁ baṛha rahe akampita
aura yuga ke vakṣa para kara le saphala padacihna aṁkita
kāpuruṣatā pāpa hai cira śaurya jīvana kī niśānī ||2||

ruka gayā yadi jala kahīṁ to gaṁdagī kā vāsa hogā
eka kṣaṇa bhī ruka gaī yadi śvāsa jīvana hrāsa hogā
aura naisargika niyama yadi ruka gaye to nāśa hogā
bhaya nirāśāgrasta ho rukanā maraṇatā kī niśānī ||3||

svayaṁ āśrama kendra bana jī pāpa jīnā bhāra banakara
viśva meṁ jayacihna bana abhiśāpa jīnā hāra banakara
tū ghṛṇā mata bana are jī pūta ura kā pyāra banakara
eka kṣaṇa ke bhī lie bhikṣuka na bana sarvasva dānī ||4||

saphalatā niścata karegī prāṇamya abhiṣeka terā
prātāḥ ravi sā udaya hogā supta puṇya viveka terā
jyoti se terī miṭegā viśva jīvana kā aṁdherā
tū na bana prāsāda pūjā-dīpa bana jala ghora mānī ||5||

Leave a Reply

Your email address will not be published. Required fields are marked *