Shura Vayam Dheera vayam-शूरा वयं धीरा वयं

0
शूरा वयं धीरा वयं वीरा वयं सुतराम्‌।
गुणशालिनो बलशालिनो नयगामिनो नितराम्‌॥ध्रु॥दृढमानसा गतलालसा प्रियसाहसा सततम्‌।
जनसेवका अतिभावुका शुभचिन्तका नियतम्‌॥१॥

धनकामना सुखवासना न च वन्चना हृदये।
ऊर्जस्वला वर्चस्वला अतिनिष्चला विजये॥२॥

गतभीतयो धृतनीतयो दृढशक्तयो निखिलाः।
यामो वयं समराङ्गणं विजयार्थिनो बाला॥३॥

जगदीश हे परमेश हे सकलेश हे भगवन्‌।
जयमङ्गलं परमोज्ज्वलं नो देहि हे भगवन्‌॥४॥

Transliteration:
śūrā vayaṁ dhīrā vayaṁ vīrā vayaṁ sutarām |
guṇaśālino balaśālino nayagāmino nitarām ||dhru||

dṛḍhamānasā gatalālasā priyasāhasā satatam |
janasevakā atibhāvukā śubhacintakā niyatam ||1||

dhanakāmanā sukhavāsanā na ca vancanā hṛdaye |
ūrjasvalā varcasvalā atiniṣcalā vijaye ||2||

gatabhītayo dhṛtanītayo dṛḍhaśaktayo nikhilāḥ |
yāmo vayaṁ samarāṅgaṇaṁ vijayārthino bālā ||3||

jagadīśa he parameśa he sakaleśa he bhagavan |
jayamaṅgalaṁ paramojjvalaṁ no dehi he bhagavan ||4||

Leave a Reply

Your email address will not be published. Required fields are marked *